SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उपदेशर तरंग १ मुनिसुन्दर दयाः, नयप्राज्यं राज्यं प्रगुणविनयाः सद्गुणचयाः । ससन्मानं दानं मधुरमहिमा वाक्यगरिमा, नराणामे केन प्रभवति सू० वि० विवेकेन नियतम् ॥१॥ तैरुप-सामीप्येन गतानि सहितानीत्यर्थः। दलादीनां कुलादीनां च क्रमादपमानोपमेयभावः10 ॥१६५॥ |स्वयं भावनीयः सुधीभिः । ततश्च यथोक्तदलादिचतुर्योगसुभगा मोदकाः स्वजातिषु सर्वोत्तमाः, तथोच्चकुलादियोगोपगतं | मनुष्यजन्मापि विश्वस्यापि श्लाध्यत्वमेति, श्रीअभयकुमारमन्त्रिण इव, श्रीवस्तुपालसचिवस्येव च । तथाहि-नागपुरे सा०] देल्हासत सानडः श्रीमोजदीनसुरत्राणपत्नीप्रतिपन्नबन्धुर(वन्धुरबन्धुभावोs)श्वपतिगजपतिनरपतिमान्योऽभूत्। तेनाद्या यात्रा श्रीविक्रमात्१२७३ वर्षे बिम्बेरपुरात् कृता, द्वितीया यात्रा सुरत्राणादेशान्नागपुरात् १२८६ वर्षे कर्तुमारब्धा, तत्स अष्टादशशती शकटानि,तदनुसारेण शेषःपरिवारः। माण्डलिग्रामासन्नो(नं यावदायातः स सङ्घस्तावत् संमुखमागत्य तेजःपालमन्त्रिणा धवलक्ककमानीतः, श्रीवस्तुपालः संमुखमगात् , सङ्घरजः पवनानुकूल्यतो यां यां दिशं याति तत्र तत्र स गच्छति । सङ्घजनैरभाणि-मन्त्रीश ! इतो रज इतः पादोऽवधार्यताम् , मन्न्यूचे-इदं रजः पुण्यैः स्प्रष्टुं लभ्यते, अस्मिन् स्पृष्टे पापरजो दूरे नश्यति, यतः-श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादिह | नराः स्थिरसम्पदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः॥१॥ सा० पूनडमन्त्रिणोर्गाढालिङ्गनप्रियालापादि संवृत्तं, सरस्तीरे स्थितः सङ्घः, रात्रौ मन्त्रिणा सा० पूनडाय ज्ञापितम्-प्रातः श्रीसङ्घनास्मदावासे भोक्तव्यं, तथेतिप्रति पन्नं तेन, भोजनमण्डपे प्रातरायान्ति(ता)नागपुरीयाः, सर्वेषां पादक्षालनं तिलकं च श्रीवस्तुपालः स्वयमेव करोति । जाता द्विप्रहरी, मामन्त्री तथैवानिर्विण्णः, तदा तेजःपालेन प्रज्ञप्तम्-“देव ! अन्यैरपि भक्तिः कारयिष्यते यूयं भुनध्वम् , मन्त्री-"मैवं 900000000 திரருருருருருரு ॥१६॥ Jain Education in For Private Personal Use Only I Mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy