________________
माणतया तत्सुखास्वादरसिका नोड्डीय स्वैरं यान्ति, माजीरादिभिया पञ्जर एवं प्रविशन्ति तिष्ठन्ति च। परं कीडमांसा-5 दनादिपापं न कुर्वते, आहारभूषणलालनक्रीडनादिसुखं चेहानुभवन्ति । केचित्तु श्राद्धसंसर्गादिना विदितादृतकियत्श्राद्धधर्मेण शत्रुञ्जयमृतशुकजिनाक्षतफलपूजाकारिशुकयुगलादिवत्काश्चित्सुगतिमपि प्राप्य सुखार्थिनः सुखमनुभवन्ति। अपरे त्वविदितश्राद्धधर्मा अपि विशेषपापाकरणाद्विशेषदुःखं नानुभवन्ति, तथा केचिद्गृहिणो विज्ञातप्रतिपन्नकियच्छ्राद्धधर्मा | अपि विषयगृद्धिं त्यक्तमशक्नुवन्तः कलत्रपुत्रादिमोहबन्धनैः पूर्वमसद्भिरपि आशामात्रेण बद्धं मन्यमानाः पश्चाच्च सद्भि रपिच्छेत्तुं शक्यैरप्यसात्त्विकप्रकृतितया विषयतृष्णया बद्धा गार्हस्थ्यपञ्जरवासनियन्त्रणामनुभवन्ति, ततो निर्गन्तुं शक्नुवन्तोऽपि परीषहादिभ्यो बिभ्यतस्तमेवाध्यासते नतु यतिधर्म प्रतिपद्यन्ते सुखार्थितया, कियत्प्रतिपालितसम्यक्त्वस्थूलप्राणातिपातादिविरतिसामायिकाद्यनुष्ठानरूपमध्यमश्राद्धधर्माद्विशेषमहारम्भाधकरणाच्च प्रेत्य सौधर्मादिकल्पादिसुखमनुभवन्ति, श्रीवीरजीवनयसारादिवत् । केचित्तु विशेषश्राद्धधर्मानुष्ठानादिरहिता अपि विशेषारम्भादिपापान्यकृत्वाकियद्दानादिभिर्धनसार्थवाहादिवन्मनुष्यादिभोगसुखान्यप्यश्नुवते । इति द्वितीयो धर्मवद्गृहस्थप्रकारो, नरप्रकारश्चाष्टम इति ८२। अथ यथा करिण उत्तमप्रकृतयो १, राज्यश्रियं समलङ्कुर्वते २, सुलक्षणाश्च तां वर्धयन्तस्तां खं च महिमप्रौढिमारोपयन्ते ३, उत्तमानेव चाहारानाहरन्ति ४, राजतल्लोकैश्च पूज्यन्ते ५, रक्ष्यन्ते च ६, सदलङ्कारादिसुभगाश्च श्लाघ्यन्ते सर्वैः ७, प्रायो नियन्त्रिताश्च भवन्ति ८, रणादिषु शौण्डीर्यशालिनो न पश्चादपनामन्ति ९, जयं च प्राप्नुवन्ति
१०, सरोनद्यादिषु सम्यग्मजन्तो यथेष्टं विमलं जलं पिबन्तश्च तापतृष्णादिरहिताः शीतिमसम्पदं भजन्ते ११, स्वभाउ.१९ 16
DO9000ोसली @@@@OO
SONGSCOOOOOO
Jan Education
For Private Personal use only