SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 9000000000000000000000000 ॥अथ षष्ठस्तरङ्गः ॥ जयसिरिंदुसमुजलकिर्ति, सयलमंगलसुक्खसमिद्धिं । कुणइ जो भवदुक्खवहारं, जयउ सो जिणधम्मसुरदू ॥१॥ तं पुण वित्तिनिमित्तं, पावपसत्ता तरंति नो काउं। न हु वित्तिकए वि पुणो, धन्ना धम्मं विराहति ॥ २॥ यतः-मुहपरिणामे विरसं, सरसं च चरंति चउह जह चारिं । सिसुगामसूअरे १ लग २ संड ३ गया ४ वित्तिमिअ जीरा (मणुआ इति वा पाठः) ॥३ अस्या व्याख्या-यथा मुखे आपाते विरसां नीरसत्वादिना कदर्या, परिणामे चायतौ विरसां दुःखहेतुकत्वात् , मुखे। |सरसामाईत्वादिना स्वाददां, परिणामेऽपि च सुखहेतुत्वाददुःखदायित्वाच्च सरसां हितां, चरन्ति भक्षयन्ति । चतुर्धा मुखे परिणामे च विरसां १, मुखे सरसा परिणामे च विरसा २, मुखे विरसा परिणामे च सरसां ३, मुखे परिणामे च सरसामिति चतुर्विधां चारिं पश्वादिभक्ष्यमिति, के ते चरन्तीत्याह 'सिसुत्ति' चतुष्वपि योजनात् शिशवो बालाः । ग्रामसू. करा भूण्डसूयरेति प्रसिद्धाः १, एडकाः प्रसिद्धाः २, शण्डा बाल्यवत्सरूपाः ३, गजा बाल्यकलभाः ४, इति एते च यथा पूर्वोक्तां क्रमेण चतुर्विधां चारिं चरन्ति । इत्यमुचा प्रकारेण वृत्तिमाजीविका मुखपरिणामविरसादिचतुर्भेदांजीवाः सर्वेऽपि 2000000GGG30990 Jain Education inte For Private Personel Use Only M ainelibrary.org w
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy