________________
9000000000000000000000000
॥अथ षष्ठस्तरङ्गः ॥ जयसिरिंदुसमुजलकिर्ति, सयलमंगलसुक्खसमिद्धिं । कुणइ जो भवदुक्खवहारं, जयउ सो जिणधम्मसुरदू ॥१॥ तं पुण वित्तिनिमित्तं, पावपसत्ता तरंति नो काउं।
न हु वित्तिकए वि पुणो, धन्ना धम्मं विराहति ॥ २॥ यतः-मुहपरिणामे विरसं, सरसं च चरंति चउह जह चारिं ।
सिसुगामसूअरे १ लग २ संड ३ गया ४ वित्तिमिअ जीरा (मणुआ इति वा पाठः) ॥३ अस्या व्याख्या-यथा मुखे आपाते विरसां नीरसत्वादिना कदर्या, परिणामे चायतौ विरसां दुःखहेतुकत्वात् , मुखे। |सरसामाईत्वादिना स्वाददां, परिणामेऽपि च सुखहेतुत्वाददुःखदायित्वाच्च सरसां हितां, चरन्ति भक्षयन्ति । चतुर्धा मुखे परिणामे च विरसां १, मुखे सरसा परिणामे च विरसा २, मुखे विरसा परिणामे च सरसां ३, मुखे परिणामे च सरसामिति चतुर्विधां चारिं पश्वादिभक्ष्यमिति, के ते चरन्तीत्याह 'सिसुत्ति' चतुष्वपि योजनात् शिशवो बालाः । ग्रामसू. करा भूण्डसूयरेति प्रसिद्धाः १, एडकाः प्रसिद्धाः २, शण्डा बाल्यवत्सरूपाः ३, गजा बाल्यकलभाः ४, इति एते च यथा पूर्वोक्तां क्रमेण चतुर्विधां चारिं चरन्ति । इत्यमुचा प्रकारेण वृत्तिमाजीविका मुखपरिणामविरसादिचतुर्भेदांजीवाः सर्वेऽपि
2000000GGG30990
Jain Education inte
For Private Personel Use Only
M
ainelibrary.org
w