________________
तरंग५
मुनिसुन्दर तस्या अप्यसङ्ख्याततमो भागः सर्वविरतिमनुष्यमयी चतुर्थी पङ्किः, उत्कर्षतोऽपि कोटिसहस्रपृथक्त्वमितानामेव | उपदेशर० सू० वि० यतीनां प्राप्यमाणत्वादिति ।।
Q अत्र च प्रथमां पङ्गिं विनाऽग्रेतन्यस्तिस्रोऽपि पङ्क्तयोऽल्पतमा एव, क्रमाच्चात्यल्पतमा दुर्लभाश्च । एतत्पतित्रयासी॥१५५॥
नाश्च निश्चयेन पञ्चमीमेतत्पतित्रयफलभूतां सिद्धपतिमध्यासत एवेति संसारातीता पञ्चम्यपि पतिरवसेया । सा चानन्ताव्ययामिश्रज्ञानदर्शनसुखवीर्यमयी “से न रूवे न फासे' इत्याद्याचाराङ्गोक्तेन “सिवमयलमरूवमणंत" इत्यादिना “ जह नाम कोइ मिच्छो ” इत्यादिना चागमोक्तप्रकारेण ज्ञेयेति । अत एवानन्तेष्वभव्येषु च तथा भव्ये
वनन्तेषु स्वल्पा एव जीवा द्वितीयादिपडित्रयलाभक्रमेण पञ्चमी धन्या लभन्ते । उत्कर्षतोऽप्येकस्मिन् समयेऽष्टासाधिकशतसङ्ख्यानामेव जीवानां तादृशानां प्राप्यमाणत्वादित्यल्पतासूचकं धन्य इत्येकवचनमिति ।
पतीश्चतस्रो भविनां गुणोत्तरा, इमा निबुझ्यास्तु च पञ्चमी फलम् । तथा यतध्वं विरतौ यथा द्रुतं, मनीषितं मोहजयश्रियाऽऽनुथ॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते मध्याधिकारे प्रथमेऽशे संसारिजीवपतिचतुष्टयविचारनामा पञ्चमस्तरङ्गः॥
Pl॥१५५ ॥
000000000000000000
000000000000000000000000
Jain Education
a
l
For Private Personel Use Only
A
mr.jainelibrary.org