SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 0000000000000 00000000 स्कृतस्तज्जनकमन्त्रिणः पार्चे पदत्रयाऽर्थ पृच्छति । मन्त्र्याऽऽह-अकृतमकारितं शुद्धं मधुकरवृत्त्या लब्धं रागद्वेषविमुक्तं मन्त्रादिप्रयोगवर्जितमाहारं यो भुङ्क्ते स मिष्टभोजी। अशुद्धं मोदकमपि कटुकमेव, यदुक्तं-'अजयं भुंजमाणो अ'. यश्च सर्वजीवहितः सुवर्णाद्यर्थनिस्पृहश्च स लोकप्रियः, यः पुनः स्वाध्यायध्यानपरोऽवसरे शेते स सुखशायीति । तन्निशम्य] विप्रः स्माऽऽह-कोऽपि किमीशोऽप्यस्ति ? मन्त्र्यूचे-जैनमुनयः सन्त्येव । ततः स तत्र गतो विहरणादौ मिष्टभोजनं, प्रतिलेखनादौ रात्रौ च तृतीययामे वैश्रमणोपपाताऽध्ययनगुणनाऽऽकृष्टधनदेन वरदानेऽपि निरीहत्वाल्लोकप्रियत्वं, ध्यानपरत्वेन सुखशय्यां च परीक्ष्य तद्धर्म प्रपद्य स्वर्ग क्रमान्मोक्षं च प्राप्तवानिति । तथा समर्थों धर्मस्य योग्यः, समर्थलक्षणं च-होइ समत्थो धम्म, कुणमाणो जो न बीहइ परेसिं । माइपिइसामिगुरुभाइआण धम्माउ भिन्नाणं ॥ १॥ तह जो पुबच्चिअदेवयाइ तत्कालपूअणाविरहे । बीहेइ नेव तक्कयविग्घुवसग्गाइएहिंपि ॥ २ ॥ हुँतीह केइ पुरिसा, सरभसमु| किट्ठविअ अधम्मभरं । पच्छा विग्योवहया, हयब उज्झंति दुईता ॥ ३॥ अपि च-सो धम्मे पडिबुद्धो, विग्धोवहओ वि जो समुज्जमइ । तयभावे सबोविह, धम्महिगारी भवे इहरा ॥४॥ गोत्रदेवीकृतविविधोपसर्गाऽत्याजितस्वधर्मद्रढिमश्रीकुमारपालनृपाऽऽरामनन्दनशुकपरिव्राजकाऽऽचार्याऽक्षोभितसुदर्शनश्रेष्ठिमातापित्रादिस्वजनाद्यत्याजितधर्माऽमरदत्ता- | दयश्चाऽत्र दृष्टान्ता भवन्तीति । तथा मध्यस्थो धर्मग्रहणेऽधिकारी, तल्लक्षणं च-न हु कुग्गहगहिअमई, सुविआरी जो सुदक्खयाइगुणो । न कहिं चि रत्तदुट्ठो, मज्झत्थो सो सुए भणिओ ॥१॥ स एव हि यथास्थितं धर्माऽधर्माऽऽदिवस्तुतत्त्वं परिच्छिनत्ति । यदुक्तं-विमलंमि दप्पणे जह, पडिबिंबई पासवत्तिवत्थुगणो । मज्झत्थंमि तहानणु, संकमई समग्गधम्म 0 @ 000000000 @ @@ For Private & Personal Use Only Jain Education in BHUninelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy