SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १५९ ॥ Jain Education Int 000000000 3000 | पशवोऽपि पूर्वोक्तप्रकारेण प्राप्तधर्माणः पुत्रादिवत् सम्यक्पर्युपास्त्यादिना सुखाक्रियमाणा भवान्तरे उत्तमगतिगामिनः, देवेषु | केचिन्महेन्द्रलोकान्तिकत्रयस्त्रिंशत्सु ( त्रास्त्रिंशसु ) रादयः सम्यग्दृशो जिनमुनिसङ्घभक्ता जिनशासनरक्षावैयावृत्त्यजिनगुरुपूजादिकारिण आसन्न सिद्धिकाः, नारकेषु केचित् सम्यग्दशो जातिस्मृत्या लक्ष्मणरावणशशिराजादिनारकवद्दे वादिबोधिता वाताग्नरकदुःखदायिप्राग्भवजनितं पापकर्म निन्दन्तः परेषां शत्रूणामपि दुःखान्यनुदीरयन्तो मिथ्याद्दग्नारकेभ्योऽनन्तगुणां प्रतिक्षणमशुभकर्मनिर्जरां कुर्वन्तो नवं चाशुभकर्मानुपार्जयन्तः किञ्चित्परिणतसाम्यसुखसयाना भवान्तरे तीर्थकर - त्वावधिसुखसम्पत्पदवीयोग्या नारकाश्चापि मुखे परिणामे च सरसां वृत्तिं चरन्तीति । शेषा भावना पूर्ववत् । इति भावि ताश्चातुर्गतिकान् सर्वानपि जीवानाश्रित्य चतस्रो वृत्तयः । द्विधेति वृत्तीः प्रविदंश्चतस्रो, यतेत विज्ञोऽन्त्ययुगे सदाः यः । षि प्राप्य जयश्रियं स प्राप्नोति निःश्रेयसशर्मलीलाम् ॥ १ ॥ ॥ इति तपाश्रीमुनिसुन्दर सूरिविरचिते उपदेशरत्नाकरे जयश्रयङ्के मध्याधिकारे प्राच्येऽंशे चतुर्वृत्तिविचारनामा षष्ठस्तरङ्गः ॥ For Private & Personal Use Only 1000 उपदेशर तरंग ६ ।। १५९ ॥ ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy