________________
Jain Education
999909
000000000
॥ अथ सप्तमस्तरङ्गः ॥
जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारंमि । इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ ! ११ । सो पुण संजमवीरिअ-जुत्तेहिं चैव साहिउं सक्को । तं पुण पडुच्च जीवा, सत्तविहा हुंति इअ पायं ॥२॥ तद्यथा - सुग १ मसग २ मच्छिआइय ३, करि ४ हरि ५ भारंड ६ रोहिअझसाई ।
मिच्छगिनेहबंधे अहमाइजिआण दिहंता ॥ ३ ॥
अस्या व्याख्या - मिच्छत्ति-बन्धशब्दस्य प्रत्येकं योजनादू मिथ्यात्वबन्धे, गिहत्ति गृहस्य प्रधानावासादेरुपलक्षणात् तात्स्थ्यात्तद्व्यपदेश इतिन्यायाद्वा गृहस्थितपितृमातृभ्रातृकलत्र पुत्र स्वजनादीनां च स्नेहबन्धविषये, तत्परित्यागार्थिनां धर्मवीर्यं प्रतीत्येति योज्यम् । अधमादिजीवानां शुकादयः सप्त दृष्टान्ता भवन्तीति पिण्डितार्थः ।
अथ विस्तरतो भावना - सुगत्ति सामान्योक्तावप्यत्र शुकाः पारसीकादिदेशविशेषभवा ज्ञेयाः, ते हि यथाऽऽम्रादौ तद्ब्रहणार्थिभी रज्ज्ववलम्बितनलके उपविष्टा नलकभ्रमणेन चरणाक्रान्तरज्जवो लम्बमाना अबद्धा अपि स्वं बद्धं मन्यमाना उड्डयितुमुपक्रमन्त एव न, ग्राहकैर्गृहीताश्च यावज्जीवं पञ्जरबन्धादिकष्टानि सहन्ते, एवं केचिज्जीवा मिथ्यात्वस्य गृहवास - | पाशस्य च तादृक्प्रतिरोधकाभावात् परित्यागसामग्र्यां सत्यामपि यत्तदसदालम्बनैः स्वमशक्तमबद्धमपि बद्धमिव वा मन्यमाना न त्यजन्ति, इह परत्र च तज्जनितदुःखफलान्यनुभवन्ति च तापसश्रेष्ट्यादिवत् । तदुक्तम् - तृणवदवगणय्य प्राज्य
For Private & Personal Use Only
Hjainelibrary.org