________________
Jain Education Int
वृत्तिं ( चारिं ) चरन्ति, नारकेषु त्वेषा वृत्तिर्न सम्भवति, सुखलेशस्याप्यभावात् । अथवा केचिद्वैक्रियशक्त्यादिना शत्रूनभिभवन्तोऽभिमानमात्रसुखभाज एतामपि वृत्तिं भजन्ति २ ।
तथा तिर्यक्ष्वरविन्दराजर्षिबोधितमरुभूति जीवगजश्रीवीरादिबोधित चण्डकौशिकादिसर्पबलदेवऋषिबोधितमृगमकरध्वजकुमारच्छिन्नपादमन्त्रिबोधितभद्रकमहिषमणिपतिचरित्रोक्तवृषभऋषभदासश्रेष्ठिमुनिबोधित गण्डकश्वापदश्री जिनप्रतिमाका| रमत्स्यदर्शनप्रबुद्धश्रेष्ठिपुत्रजीवमत्स्यादिवत् । खड्ड खणाविअ पई छगल, पई आरोविअ रुक्ख । पई जि पवत्तिअ जन्न बहु, कांबुबुयइ मुरुक्ख ॥ १ ॥ इतिगिरा मुनिबोधितसरोयागादिकारिविप्रजीवच्छागवत्, उद्धि सिद्धि मन अंतिकरि, करिहुअ कम्मवसेणेत्यादि राजसुताया गिरा बुद्धनित्यलक्षदायिश्रेष्ठिजीवगजादिवच्च । केचिदू गर्भजपञ्चेन्द्रिया जातिस्मृत्यादिनाऽतिशयज्ञानि दत्तप्रबोधादिना वा देशविरतितपोनियमब्रह्मचर्याद्यनुष्ठानैः सहस्रारस्वर्गावधिसुरादिसुखभाजः पशवः । ॐ तथा मनुष्येषु पूर्वदर्शितयुक्तया सम्यग्दृष्टिभद्रकप्रकृतिनरश्राद्धादयः, देवेषु विद्युन्मालिदेवादिवत् केचिद् बाल मिथ्यादृक्तपोऽनुष्ठानसनिदानविधिसरागकषायतपोऽनुष्ठानादिभिः क्षुद्रदेवत्वं प्राप्ताः पश्चात्कैश्चिद् बोधिताः प्राप्तसम्यक्त्वा जिन चैत्यमुनिस|ङ्घादिभक्तिपूजाविघ्नापहारधर्मसाहाय्यदानादिपुण्यकर्मभिर्भवान्तरेषूत्तमनरभववोधिप्राप्तिविशिष्टपुण्यानुष्ठानोत्तरोत्तर मोक्षावधिसुखसम्पत्ति योग्या देवा देव्यश्च नारकेष्वपि केचिन्मिथ्यादृशोऽपि तादृक्फल का रिस्वदुष्कर्मविपाकचिन्तया परदुःखानुदीरणयाsकामनिर्जरया भवान्तरे सद्गतिगामिनो नारकाश्च मुखे विरसां परिणामे सरसां च तृतीयां वृत्तिं भजन्तीति ३ । तथा तिर्यक्षु केचिज्जिनदासश्राद्धबोधितप्रासुकाहारकष्टवाहनादिदुःख रहितसाधार्मिकधीपालनसुखाकृतवृषभद्वयादिवत्
For Private & Personal Use Only
30000
ainelibrary.org