SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू०वि० ॥१५८॥ STEFC चरन्ति । तेषां चेहपरलोकहितां वृत्तिं विभाव्य बुधाः कर्मानुभावात् सञ्जातसमृद्धयो नानापुण्यकर्मभिस्तामेव समा- 10 उपदेशर० |श्रयन्तीति । एवं भाविता मनुष्यानाश्रित्य चतस्रो वृत्तयः। एतदनुसारेण सर्वजीवानष्याश्रित्य भावनीयाः, तथाहि- तरंग हातिर्यक्ष काकमार्जारश्वानसर्पशूकरव्याघ्रादयोऽत्र लोके सर्वजन्तूजिकजीवहिंसाकारित्वाजननिन्द्याशुचिपापकाहारादिमत्त्वान्नीचानां श्वपाकस्वपरजातीयक्रूरपशुमृगवादीनां वध्यत्वादिना, मनुष्येषु च भिल्लपुलिन्दादयः प्राग्दर्शितनीत्या, देवेषु च मिथ्यादृग्व्यन्तरभूतप्रेतपिशाचझोटिङ्गहिंसाकरणकारणादिपरचण्डिकाचामुण्डादिक्षुद्रदेवदेवताकिल्विषिकाऽऽभियोगिकामरादय इहलोके सर्वनरदेवनिन्दापराभवास्पदतादिशेषसुखाभावादिना। मिथ्यादृग्नारकाचेह क्षेत्रजपरमाधार्मिककृतपरस्परोदीरितत्रिविधमहावेदनातत्वात् परत्र च सर्वेऽपि मिथ्यात्वादिचतुष्कर्मबन्धहेतुभिस्तिर्यगादिदुःखोपार्जकत्वाच्च मुखे ||२|| परिणामे च विरसां वृत्तिं चरन्ति, सा च प्रायो मिथ्यात्वहिंसाद्यास्रवकषायदुष्टयोगानां प्रवृत्तिहेतुकेत्यत एव त्याज्या स्वहितार्थिभिरिति १। | तथा तिर्यक्षु परनिर्भयमहासिंहव्याघ्रशार्दूलाष्टापदसहस्रादियोजनतनुमहासर्पमहामत्स्यादयो यथेष्टाहारविषयादिप्राप्तिमन्तः परेभ्यो मरणादिभयरहिताः परत्र च चतुर्थपञ्चमनरकगामिनः, मनुष्येषु पूर्वोक्तयुक्त्या कुनृपामात्यपुरोधोम्लेच्छादयो, देवेषु मिथ्याक्सङ्गमकनारकपीडाकारिपरमाधार्मिकादिभवनपत्यादयो दैवतविषयसुखभोगेऽपि मोहकषायादिभिन- ॥१५८॥ गरदेशध्वंसजैनमुनिगुरुचैत्यसङ्घादिप्रातिकूल्योपसर्गकरणादिमहापापैः पृथिव्यब्वनस्पतिपञ्चेन्द्रियगर्भजतिर्यक्कुष्ठादिव्याधिमयान्धबधिरचण्डालादिमनुष्यदुःखमयदुर्योंनिकियद्भवान्तरितनरकादिगामिनः द्वितीयां मुखे सरसां परिणामे विरसां च HOTO 00000000000000000 JainEducation For Private Personel Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy