________________
मुनिसुन्दर सू०वि०
॥१५८॥
STEFC
चरन्ति । तेषां चेहपरलोकहितां वृत्तिं विभाव्य बुधाः कर्मानुभावात् सञ्जातसमृद्धयो नानापुण्यकर्मभिस्तामेव समा- 10 उपदेशर० |श्रयन्तीति । एवं भाविता मनुष्यानाश्रित्य चतस्रो वृत्तयः। एतदनुसारेण सर्वजीवानष्याश्रित्य भावनीयाः, तथाहि- तरंग हातिर्यक्ष काकमार्जारश्वानसर्पशूकरव्याघ्रादयोऽत्र लोके सर्वजन्तूजिकजीवहिंसाकारित्वाजननिन्द्याशुचिपापकाहारादिमत्त्वान्नीचानां श्वपाकस्वपरजातीयक्रूरपशुमृगवादीनां वध्यत्वादिना, मनुष्येषु च भिल्लपुलिन्दादयः प्राग्दर्शितनीत्या, देवेषु च मिथ्यादृग्व्यन्तरभूतप्रेतपिशाचझोटिङ्गहिंसाकरणकारणादिपरचण्डिकाचामुण्डादिक्षुद्रदेवदेवताकिल्विषिकाऽऽभियोगिकामरादय इहलोके सर्वनरदेवनिन्दापराभवास्पदतादिशेषसुखाभावादिना। मिथ्यादृग्नारकाचेह क्षेत्रजपरमाधार्मिककृतपरस्परोदीरितत्रिविधमहावेदनातत्वात् परत्र च सर्वेऽपि मिथ्यात्वादिचतुष्कर्मबन्धहेतुभिस्तिर्यगादिदुःखोपार्जकत्वाच्च मुखे ||२|| परिणामे च विरसां वृत्तिं चरन्ति, सा च प्रायो मिथ्यात्वहिंसाद्यास्रवकषायदुष्टयोगानां प्रवृत्तिहेतुकेत्यत एव त्याज्या स्वहितार्थिभिरिति १। | तथा तिर्यक्षु परनिर्भयमहासिंहव्याघ्रशार्दूलाष्टापदसहस्रादियोजनतनुमहासर्पमहामत्स्यादयो यथेष्टाहारविषयादिप्राप्तिमन्तः परेभ्यो मरणादिभयरहिताः परत्र च चतुर्थपञ्चमनरकगामिनः, मनुष्येषु पूर्वोक्तयुक्त्या कुनृपामात्यपुरोधोम्लेच्छादयो, देवेषु मिथ्याक्सङ्गमकनारकपीडाकारिपरमाधार्मिकादिभवनपत्यादयो दैवतविषयसुखभोगेऽपि मोहकषायादिभिन- ॥१५८॥ गरदेशध्वंसजैनमुनिगुरुचैत्यसङ्घादिप्रातिकूल्योपसर्गकरणादिमहापापैः पृथिव्यब्वनस्पतिपञ्चेन्द्रियगर्भजतिर्यक्कुष्ठादिव्याधिमयान्धबधिरचण्डालादिमनुष्यदुःखमयदुर्योंनिकियद्भवान्तरितनरकादिगामिनः द्वितीयां मुखे सरसां परिणामे विरसां च
HOTO 00000000000000000
JainEducation
For Private
Personel Use Only