________________
90
उपदेशर el तरंग ७
मुनिसुन्दर नाऽऽत्मानं निर्मलयन्ति, पापतापापहारेण शीतयन्ति च; परं कुसंसर्गादिना आपदादिना लोभादिना स्व कुटुम्बनिवाहासू० वि०काद्यर्थ वा मिथ्यात्वमहारम्भविषयतृष्णाप्रमादातिचारादिरजोभिः स्खं मलिनयन्त्यपि । परं स मलः कोरकरजस्तुल्यः
“सम्मदिठी जीवो" इत्यादिवचनात् कर्दमवन्न दृढं लगति, आवश्यकस्नानादिना व्यपयाति च, पुनः पुनश्चोभय॥१८७॥
मपि कुर्वते । यतयो वा केचिच्चारित्रधर्ममनुतिष्ठन्तोऽप्यात्मानं शोधयन्तोऽपि च प्रमादातिचारादिभिर्मलिनयन्त्यपि ३ ॥ का केचित् पुनर्हसवन्निर्मलश्राद्धधर्मसरस्येव रतिं कुर्वते, तत्र च लीना दृढव्रताः देशविरत्यादिधर्मानुष्ठानेन स्वकर्ममलता
पाद्यपनयन्त्यात्मानं शोधयन्ति सुखयन्ति च । न च तस्माद् बहिनिर्गत्य प्रमादातिचारादिभिमलिनयन्ति तापयन्ति वा । यतयो वा प्रमादातिचारादिवर्जितास्ते चासन्नसिद्धिका एवेत्यादि प्राग्वव्यासतो ज्ञेयम् ४ ॥
इत्युत्तरोत्तरनिदर्शनसन्निभा भो, भव्याः ! सदाऽऽस्थ जिनधर्ममहातटाके । येनाप्य संस्कृतिसुखानि जयश्रियाऽष्ट-कर्मद्विषां विलसथाक्षयसौख्यलक्षम्या॥१॥
॥ इति तपा०श्रीमुनिसुन्दरसूरिविरचिते. सप्तमस्तरङ्गः ॥
eHimnews
DEAK
00000000
॥१८७॥
Jain Education
Dhanal
For Private & Personal Use Only
How.jainelibrary.org