SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 90 उपदेशर el तरंग ७ मुनिसुन्दर नाऽऽत्मानं निर्मलयन्ति, पापतापापहारेण शीतयन्ति च; परं कुसंसर्गादिना आपदादिना लोभादिना स्व कुटुम्बनिवाहासू० वि०काद्यर्थ वा मिथ्यात्वमहारम्भविषयतृष्णाप्रमादातिचारादिरजोभिः स्खं मलिनयन्त्यपि । परं स मलः कोरकरजस्तुल्यः “सम्मदिठी जीवो" इत्यादिवचनात् कर्दमवन्न दृढं लगति, आवश्यकस्नानादिना व्यपयाति च, पुनः पुनश्चोभय॥१८७॥ मपि कुर्वते । यतयो वा केचिच्चारित्रधर्ममनुतिष्ठन्तोऽप्यात्मानं शोधयन्तोऽपि च प्रमादातिचारादिभिर्मलिनयन्त्यपि ३ ॥ का केचित् पुनर्हसवन्निर्मलश्राद्धधर्मसरस्येव रतिं कुर्वते, तत्र च लीना दृढव्रताः देशविरत्यादिधर्मानुष्ठानेन स्वकर्ममलता पाद्यपनयन्त्यात्मानं शोधयन्ति सुखयन्ति च । न च तस्माद् बहिनिर्गत्य प्रमादातिचारादिभिमलिनयन्ति तापयन्ति वा । यतयो वा प्रमादातिचारादिवर्जितास्ते चासन्नसिद्धिका एवेत्यादि प्राग्वव्यासतो ज्ञेयम् ४ ॥ इत्युत्तरोत्तरनिदर्शनसन्निभा भो, भव्याः ! सदाऽऽस्थ जिनधर्ममहातटाके । येनाप्य संस्कृतिसुखानि जयश्रियाऽष्ट-कर्मद्विषां विलसथाक्षयसौख्यलक्षम्या॥१॥ ॥ इति तपा०श्रीमुनिसुन्दरसूरिविरचिते. सप्तमस्तरङ्गः ॥ eHimnews DEAK 00000000 ॥१८७॥ Jain Education Dhanal For Private & Personal Use Only How.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy