SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ निकेवलज्ञानस्तत्समय एव बहायुदृष्ट्वा प्रतिपन्नद्रव्यभावचारित्रः समयान्तरे वा शिवसम्पदुपैतीति भावितः षष्ठः । एवं च सम्यग्दृष्टिः प्रबलसंयमक्रियः सर्वेभ्योऽपि प्राग मुक्तिमधिगच्छति तद्भवेऽपि तस्य मुक्तिगमनात् १ । तदनु सम्यग्दृष्टियतिधर्मापेक्षया स्वल्पबलक्रियः श्राद्धः २। तदनु चानभिगृहीतमिथ्यादृष्टिरगाढमिथ्याक्रियः ३ । तदनु चाभिगृहीतमिथ्यादृग्गाढमिथ्याक्रियः ४ । तदनु च मिथ्यादृक्कियो यदि भव्यः स्यादभव्यस्तु न यात्येव ५। सम्यग्दृष्टिरक्रियस्तु सामग्रीविशेषाच्छीघ्रमशीघ्रमर्धपुद्गलपरावर्तमध्ये वा शिवसुखानि लभते । इति शिवगमनक्रमतत्त्वमधिगत्य सम्यग्ज्ञानदनियुतायामेव क्रियायां बुधा यतन्ते इत्युपदेशरहस्यम् । षट्पुरुषीदृष्टान्तावगतः, सज्ज्ञानदर्शनयुतासु । विज्ञाः ! क्रियासु निरताः, कर्मारिजयश्रिया शिवं भजत ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे तृतीयेऽशे षट्पुरुषीदृष्टान्तभावनया शिवसुखप्राप्तितत्त्वोपदेशनामा चतुर्थस्तरङ्गः॥ 00000000000000000000000 இராகஇருபாலரும் Jain Education Inter For Private & Personel Use Only Postainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy