________________
मुनिसुन्दरा अथ पङ्गनरद्वयभावना-यथा पञ्चमो नरः पङ्गुर्दिग्मोहात्शयानोऽप्यटव्यां पपात, तथा कश्चिन्मिथ्यादृष्टिरक्रिया- उपदेशर० सू० वि० वादी अज्ञानवादी नियत्यादिवादी वा नास्तिकादिर्वा सर्वथा मिथ्यात्वानुगतासु सम्यग्दर्शनानुगतासु वा क्रियास्वरुचि
तरंग४ रक्रियत्वेन 'यदि विदितं कपिलमतं ते, प्रास्यसि मोक्षमचिरेण'इत्यादि शास्त्रानुसारेण ज्ञानमात्रेण नियत्यादिभिरेव वा मोक्षं विदन् सर्वथापि जीवाद्यसत्त्वेन मोक्षस्याप्यभावमेव वा वदन् स हिंसाद्यानवप्रवृत्त्या स्वैरमिन्द्रियार्थेषु रममाणो बहुधा कुकर्माण्युपचित्य नरकादिबहुविधकुयोनिषु जन्ममरणादिभिरनन्तानपि पुद्गलपरावर्त्तान् पूरयन्नभव्यः कदापि न मोक्षमधिगच्छति । यदि च भव्यः स्यात्तदाऽनन्तैः पुद्गलपरावत्तेः प्रथमभव्यवत् कदाचित्कथञ्चित् सामग्यवाप्त्या सिध्यत्यपीति पञ्चमभव्याभव्यभावना। ला अथासम्भवदिग्मोहद्वितीयपङ्गरूपषष्ठनरवत् कश्चिद्भव्यः सम्यग्दृष्टिश्चारित्रावरणादिकर्मानुभावात्तपोव्रतावश्यकादि-12 |क्रियासु सर्वथाप्यशक्तिमान् यक्षोपदेशसमगुरूपदेशाद्यथावत्सम्यक्तत्त्वश्रद्धानपरः क्रियानुमोदनादिना वैमानिकपुत्पद्य बद्धायुष्कतया राज्यादिबह्वारम्भप्रवृत्त्यादिना वा श्रेणिककृष्णसत्यकिविद्याधरादिवन्नरके चोत्पद्य पुनः सम्यक्त्वानुभावाद् यक्षवनसमां मनुष्यगति प्राप्य यक्षसमसद्गुरूपदेशाल्लब्धचरण क्रियापाटवोऽप्रतिपतितसम्यक्त्वः षट्षष्टिसागरोपममध्ये उत्कर्षतोऽर्धपुद्गलपरावर्त्तमध्ये सिद्धिं तत्सुखानि च भजते । कश्चित्तु मिलितवाहनवत् सद्गुरूपदेशात्कर्मक्षयोपशमाद्वार प्राग्भवाराधितसंयमानुभावतः सञ्जाताल्पभवस्थितिकत्वादिना वा मरुदेवाभरतपृथ्वीचन्द्रनृपगुणसागरकुमारकूर्मापुत्रह- ॥११६ ष्टान्तैः सञ्जातचरमपरिणाममात्रेण प्रतिपन्नभावसंयमो भावनाप्रकर्षवशागतशुक्लध्यानानुभावात् क्षपितकर्मा समुत्प-10
000000000000000
OOOOOOGGGGGGGES
Jain Educational
For Private & Personel Use Only
EDIS.jainelibrary.org