SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 3000000000000000000000 वाह्यशौचेनात्मनः शुचित्वम् । अत्रोक्तिप्रत्युक्ती, तच्छृण्वतः पुष्पदन्तस्य जातिस्मरणं, ततोऽभिज्ञानपूरणादिना सुतादि-16 काकुटुम्बप्रत्यायनम् । ततो गुरूक्तधर्मप्रतिपत्त्या कान्तानगर्या विभुनृपस्य नन्दनामा सुतोऽभूत् । सर्वगुणकलासम्पूर्णः || क्रमाद् द्वात्रिंशत्कन्या युगपत्परिणायितो राज्ये निवेशितश्च । विषयसुखगृद्ध उदितास्तमिताद्यपि न विवेद, दूरे धर्मः। अन्यदा प्राग्भवपुत्रेण श्राद्धधर्माराधनात सहस्रारकल्पं प्राप्तेनागत्य निशि बहूपायैः प्रतिबोधितो गुरुपायें दीक्षां गृहीत्वा | अच्युते प्रापत् । क्रमान्मोक्षं प्राप्स्यति अल्पैर्भवैरिति । | अथ तृतीयासंभवहिग्मोहपादबलसमन्वितपुरुषसमः कश्चिद्भव्यो यक्षसमं सद्गुरुमधिगत्य तदुपदेशान्मोहनीयादिकमक्षयोपशमवशेन सञ्जातचरणपरिणामः सम्यक्चारित्रं प्रतिपद्य चरणकरणानुगता द्वादशविधतपोऽनुष्ठानादिक्रियाः| कुर्वाणः परीषहोपसर्गान् सम्यक्सहमानः सर्वदाप्यप्रमत्ततया ज्ञानादिगुणानाराध्य तस्मिन्भवे उत्कर्षतः सप्ताष्टभवा का सर्वेभ्यः पूर्व मुक्तिं तत्सुखानि चासादयतीति तृतीयनरभावना। ___ अथ चतुर्थासम्भवद्दिग्मोहाबलपादसमः कश्चिद्भव्यस्तथैव गुरूपदेशाच्चारित्रधर्माराधनाशक्ततया द्वादशविधं गृहि धर्म प्रतिपद्य सम्यग्ज्ञानदानकियत्तपःषविधावश्यकपौषधादिक्रियां कुर्वाणः सप्तक्षेत्र्याराधनतत्परस्तृतीयभवे उत्कलापतोऽप्रतिपतितसम्यक्त्वपरिणामो "दो वारे विजयाइसु गयस्स तिनिचुए अहव ताई" इति वचनात् पञ्चमे सप्तमे वा2 भवे प्रतिपतितसम्यक्त्वपरिणामस्तु सङ्ख्यातादिकैर्भवैस्तृतीयभव्यपुरुषात् पश्चात् प्रथमद्वितीयाभ्यां च पूर्व मुक्तिं तत्सुखानि च समधिगच्छतीति भावितश्चतुर्थः पुरुषः। BOGOOGGGGGGGGG en Educator For Private Personel Use Only w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy