SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर परं तेऽपि यथोचितबहुमानादि यथावसरमपेक्षन्ते, अबहुमानिताः पुनरुदासतेऽपीति । यथा श्रीबप्पभट्टसूरयस्तथाहि-गुर्ज उपदेशर सू० वि०कारदेशे पाटलाख्ये नगरे श्रीसिद्धसेनसूरिः, सोऽन्यदा श्रीवीरं नन्तुं मोढेरे प्राप्तो निशि स्वप्नं ददर्श । यथा-"उत्फालःका तरंग ६ केसरिकिशोरश्चन्द्रशृङ्गमारूढ" इति । प्रातस्तं स्वमं शिष्यान् श्रावयामास । तैर्विनयपूर्वकं तत्फलं पृष्टः स्माह-कोऽप्यन्यवादिदन्तिमददशनो महामतिः शिष्योऽद्य समेष्यति इति' ततश्चैत्ये देवान्वन्दमानानां तेषां पुरः षड्वार्षिको बाल एकः प्रापत्, पृष्टः स्वं स्वरूपमुवाच--अहं पञ्चालदेशदुम्बाउधीग्रामवास्तव्यबप्पाख्यजनकभट्टिनामजननीसुतः सूरपालाख्यः शत्रून् हन्तुं सन्नान् विक्रमहेतुवयो नेति पित्रा स्वयं निवारितः। पिता स्वयं शत्रून्न हन्ति मामपि च तान् घ्नन्तं निवारयतीत्यनुशयादम्बामप्यनापृच्छयात्रागमम् ,अस्यामानुष्यकं तेज इति ध्यात्वा गुरुणोचे-अस्मत्पार्थे तिष्ठ, मद्भाग्यैः फलितमित्युक्त्वा स तत्र स्थितः । एकशः श्रुतमात्रेणानुष्टुभां सहस्रं धारयतीति प्रज्ञां विभाव्य तुष्टो गुरुः पितरौ प्रार्थ्य तमदीक्षयत् । पित्रोरभ्यर्थनया बप्पभट्टीति नाम चाकरोत् । श्रीविक्रमाद् वर्षाणां शताष्टके सप्ताधिके वैशाखशुक्लतृतीयायां गुरौ तस्य तपस्या बभूव, अन्यदा श्रीगुरुस्तस्य सारस्वतमन्त्रमदात् । तस्य मन्त्रस्मरतो गङ्गाश्रोतसि अनावरणा निशीथे। स्नान्ती सरस्वती तन्मन्त्रजापमाहात्म्यात् तद्रुपैवोपतदमाययौ, ईषद् दृष्ट्वा च तां वक्त्रं, परावर्त्तयति स्म सः। स्वरूपंविस्मरन्तीव,प्राह वत्स! कथं मुखम् ॥१॥ व्यवर्त्तयो भवन्मन्त्र-जापात् तुष्टाऽहमागता । वरं वृण्विति तत्प्रोक्ते, बप्पभट्टिरुवाच च ॥२॥ मातर्विसदृशं रूपं, कथं वीक्ष्ये तवेदृशम् । स्वं तनुं पश्य निर्वस्त्रमित्युक्ते स्वं ददर्श सा ॥३॥ अहो निविडमेतस्य ब्रह्मव्रतमिति विचिन्त्य मन्त्रमाहात्म्याद्विगलितवेद्यान्तराऽत्रागताहमित्याह, वरदानेपि निःस्पृहत्वात् त्वयि तुष्टात POOOOOOOO90000000 00000000000000000 S Jain Education For Private Personel Use Only Mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy