SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ma मुनिसुन्दरत्वाद्यभिमानभृतः केवलैहिकार्थप्रतिबद्धाः शापकार्मणपतिबहिःकरगशिरोजठरस्फोटादिभियो विविधाः प्रदय शुद्धधर्मध- उपदेशर० सू० वि०बनान्यामुष्णन्ति मुग्धजनानां वसुराजस्येव पर्वतकः । तथाहि-शुक्तिमतीपुर्या क्षीरकदम्वोपाध्यायपुत्रः पर्वतकः पितर्युपरते का तरंग तत्पदवीमारूढश्छात्रान् भाणयति । तस्य सहाध्यायिनौ वसुनामा राजा नारदश्च । तत्र वसुनृपः सत्यवादी गगनतलावविलम्बिस्फाटिकपीठस्थ सिंहासनमध्यास्ते, सत्यवादमहिना नृपस्य सिंहासनं गगनस्थायीति जने प्रसिद्धिः । अन्यदोपाध्या-150 यपुत्रछात्रानध्यापयन्'अजैर्यष्टव्यम्' इत्यत्राजैश्छागैरिति व्याख्यानयंस्तदा तत्रागतेन नारदेन मैवं वादीरुपाध्यायेनाज-! शब्देन त्रिवार्षिका बीहयः प्रोक्ता इति प्रतिनिपिद्धः । मिथो विवदमानौ च तो शिरःपणं चक्रतुर्वसुनृपं च साक्षिणम् ।। ततः पर्वतो वसुनृपं स्वपक्षं प्रतिपादयितुं पूर्व गत्वा विविधोपरोधभीतिदर्शनादिभङ्गिभिः पर्यवासयत् । ताभिरप्यप्रतिपद्यमानं तं मत्वा स्वमातुरग्रे तत्स्वरूपं न्यरूपयत् । तदनु सा तजननी वसुनृपं स्माह-"देहि मे गुरुपल्याः पुत्रजीवितंक यद्वा प्रतीच्छाधुनैवेमां गुरुपत्नीहत्यामित्युक्त्वा यावत्सा मरणोद्यताभूत् तावद् भीतस्तद्वचः प्रत्यपद्यत नृपः । ततो विवदमानौ तौ प्राप्तौ तत्र नारदपर्वतौ । तत्र पर्वतकपक्षं कुर्वन्नृपः सद्यो देवतया चपेटाहतो भूमौ च नरके चापतदिति । याएवमपरेऽपि दृष्टान्ता ज्ञेयाः । इत्यामोषकभावना २॥ ठगत्ति-ठका नाम धूर्ता मधुपिधानविषकुम्भसमानाः केदारमार्जारादिसदृशाः । यथा ते कपटकोटिपटुतया मुग्धज ॥ ५२ ।। नानां धनान्यपहरन्ति जीवितान्यपि च, तथा केचिद्गुर्वाभासा हृदि नास्तिका बहिः क्रियादम्भमधुरवचनादिभिर्जनान् विप्रलभ्य स्वेष्टसिद्ध्यनुसारेण धर्माभासदेशनादिभिः सुविहितसाधुसङ्गनिवारणादिभिश्च तेषां शुद्धधर्मधनानि शुद्धधर्मजीवि 0000000 Jain Education in For Private Personel Use Only Hainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy