SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ उपदेशर तरंग १ मुनिसुन्दर अथ तृतीयेऽशेप्रथमस्तरङ्गः सू०वि० जुग्गपासेत्ति गतं सो पुण जुग्गो इति तृतीयं द्वारं विवुवूपुराह॥९७॥ जयसिरिवंछिअसुहए अणिहहरणे तिवग्गसारंमि । इहपरलोगहिअत्थं, सम्मं धम्ममि उजमह ॥१॥ सो पुण जणेइ भावाणुसारओ निम्मिअं फलं इटं। पावं चाणि?फलं, चउहा बालाइदिटुंता ॥२॥ तद्यथा-बालंधेयरजरिजुवभक्खियएरंडइक्खुदंडरसा। सहसुहअणुबहतरतमफलया इअ मिच्छजिणधम्मा ॥३॥ इय पावविरइगुणा इति वा पाठः॥ व्याख्या-बालः शिशुस्तथा अन्धावितरौ सजदृशौ च यौ जरियुवानी जरत्तरुणौ तैर्भक्षिता दण्डशब्दस्य रसश-| शब्दस्य च एरण्डेक्षुपदयोः प्रत्येक योजनात् एरण्डदण्डइक्षुदण्डएरण्डरसेक्षुरसश्च यथाशब्दस्य गम्यमानत्वाद्यथा क्रमा दल्प १ बहु २ बहुतर ३ बहुतम ४ फलदाः पित्तातिरेकपित्तोपशमफल कारिणो भवन्त्येवं मिथ्यात्वं जिनधर्मश्च सम्यक्त्वादिरूपः पाठान्तरग्रहणात् पापमारम्भादि विरतिगुणाश्च प्रत्येकं भावादिविशेषवशाच्चतुर्द्धा शुभाशुभफलदा भवन्ति इत्यक्षरार्थः । भावना त्वेवम्-यथा कश्चिद्वालो बालकान्तराणि इक्षुदण्डान् भक्षयन्ति दृष्ट्वा 'दृष्टश्रद्धालुर्बालको जनः' 0090090000000 000000000000 ॥ ९७॥ Jain Education Intel For Private & Personel Use Only www.alinelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy