SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ९३ ॥ उपदेशर तरंग १५ POO तिशयानां मिथ्यात्वोत्सर्पणकपरत्वेन सम्यग्धर्मस्य विघ्नभूतत्वेनातिशयत्वायोगात्, ततस्तेषां श्रुतादिविफलतेति । एवमग्रेऽपि यथाहै भावना कार्या १॥ केऽपि गिरयः पुनर्यथा जलभृतस्तथाविधसरोवरादिमत्त्वात् , न तु फलादित्रयधारिणः। तथा केचिद्गुरवः सम्यक्छुतभृतः केवलं, न तु चारित्रादित्रयभृतः, प्रमादावस्थश्रीशेलकाचार्यवत् । यद्वोपदेशाभावोऽशुद्धप्ररूपकत्वेनापि, ततो ये बहुश्रुता अप्युत्सूत्रप्ररूपका भ्रष्टचारित्राश्च तेऽप्यत्र भङ्गे ज्ञेयाः २। केचिच्च यथा फलभृतः कूष्माण्ड्यादिवल्लीवनमण्डितत्वात् न तु जलादित्रयभृतः, तथा केचिच्चारित्रिणः परं न श्रुतज्ञानादित्रयभृतो माषतुषादिवत् ३ । अन्ये तु यथा च्छायोपेताश्छायातरुभिरशोकाद्यैरलङ्कतत्वात् न तु जलादित्रयधारिणः, तथा केऽप्युपदेशान्विता न तु श्रुतज्ञानादित्रयास्पदम्, अङ्गारमईकाचार्यवत् । तस्य मिथ्याक्त्वेन तदधीतस्य श्रुतत्वायोगात्तक्रियायाश्चारित्रत्यायोगाच्चेति ४ । अन्ये पुनः शिखरिणस्तीर्थेन विभूषिताः परं न जलादित्रयधारिणः, तथा केऽपि गुरवोऽतिशयैः कैश्चिदलता न तु श्रुतादित्रयभृतः श्रीयशोभद्रसूरिशिष्यबलभद्राभिधक्षुलवत् । तत्कथा यथा-पल्लीपुर्या श्रीयशोभद्रसूरेराचार्यपदावसरे यावज्जीवमष्टाभिः कवलैराचाम्लं विधेयमित्यभिग्रहं स्वीकृतपूर्विणोऽन्यदा वपुश्चिन्तायै व्रजतो वर्षागमे सूर्यभवनान्तःप्राप्तस्य तपःप्रभावात् सूर्यः प्रत्यक्षीभूय वरं वृणुष्वेत्युक्तावनिच्छतः स्वोपाश्रयप्राप्तस्य विप्ररूपेण बलात् सर्वजीवावलोकनाञ्जनकुम्पिकां दिव्यां पुस्तिकां चार्पयत् । सूरेः पुस्तिकावाचनादेवाम्नायाः पठिताः सिद्धा जाताः। तत "एता विद्याः पाश्चात्यानामयोग्या" इति विमृश्य बलभद्रमुनिमाकार्य पुस्तिकेयं न च्छोट्येति दृढमुक्त्वा तद्धस्तेन तां सूर्यालये सूरयस्तेऽमोचयन् । बलभद्रेण तु गुरुनिषिद्धेनापि पुस्तिका च्छोटिता, आम्नायपत्रत्रयं कर्षितम् । POOOOOOOOOOOOOOOOOO N GOOGO ॥१३॥ Jain Education For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy