SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ -000 अन्यदा बहिर्भूमौ गतेषु गुरुयु परीक्षायै च्छगीपुरीपलिण्डिका मीलयित्वा च्छगीविद्यां न्यस्तवीत् । सद्यः सर्वास्ताग्छाग्यो जाताः । तावत्तत्र प्राप्ता गुरवस्तथा वीक्ष्योपालम्भयंस्तम् । ततो जीवरक्षानिमित्तं छगीवृन्दयुतं तं मुक्त्वा तद्रक्षायै उपदिश्य च स्थानान्तरे व्यहाईः। ततो बलभद्रो गिरिगुहास्थोऽव्यक्तवेषधारी च्छगीवृन्दमौषधीचारयंस्तत्पुरीषेण होम करोति । क्रमाद्बह्वयो विद्याः सिद्धाः । अन्यदा श्रीरैवतगिरितीर्थ बौद्धैरध्यष्टायि । तत्र नृपो राज्ञी च बौद्धैः स्वोपासकी-12 कृते । श्वेताम्बरास्तत्र तीर्थे प्रवेशं न लभन्ते । एकदा श्वेताम्बरसङ्घाश्चतुरशीतिमिलिताः, परं बौद्धीभूय देवा वन्द्या इति राजाज्ञया खिन्नाः पात्रेऽम्बामवतार्याऽप्राक्षुः५।सोचे-तीर्थ बौद्धव्यन्तरै रुद्धं ततः साहाय्यकरं विना मया किमपि न चलति । यदि वलभद्रं मुनिमानयत तदा तीर्थ वलते । ततः सङ्घपतिभिरौष्ट्रिकैराहूतः स मुनिर्गगनाध्वना तत्रागात् । विद्याबलेन सङ्घ परितोऽग्निप्राकारं तत्परितो जलभृत्खातिकां च विधाय राजसभां गत्वा राज्ञः पार्थे तीर्थनत्यनुमति ययाचे । बौद्धीभूयैव तीर्थ वन्दध्वं नान्यथेति नृपेणोक्ते तस्य वपुष्यक्षताच्छोटनादिना वेदनामुत्पाद्य गतः सङ्घमध्ये, ततो रुष्टेन राज्ञा सेनानीस्तं ससझं हन्तुं प्रहितः । स च तमग्निप्राकारं प्रेक्ष्य भीतो मुनिं प्रसादयामास । आहच–'मुने राजानं मा रोषयेत्यादि । ततो मुनिः स्वमतिशयं दर्शयितुं मन्त्रिणं प्राह-मद्दलं पश्य, ततो रक्तकणवीरकम्बां संहारेण भ्रमयित्वा सर्वाणि तरुशिरांस्यपातयद्भुवि । मन्त्रिणोचे-मूषकोऽपि ढङ्कनिकापातने शक्तः नतूद्धरणे, ततः श्वेतकणवीरकम्बया सध्या भ्रमितया तानि स्वस्थाने योजितवान् । तद्वीक्ष्य चमत्कृतेन मन्त्रिणा विज्ञप्तो राजा तत्सामर्थ्यम् । ततः स भीतो मुनिवचसा जिनधर्म प्रपन्नः । एवं तीर्थं वालितं, शासनस्य प्रभावनां चक्रे, प्रत्यनीकनिरासश्च तेनेति COGG300GOGGO1O0oOOOGO 0 000-0 Jain Educati o nal For Private & Personel Use Only COww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy