________________
मुनिसुन्दरगसामय्याद्यसारशुभफलमेव ददते परोपरोधदानदातृसुन्दरवणिगादिवत् । सुन्दरवणिक्प्सम्बन्धो यथा-उज्जयनीपुर्या उपदेशर सू० वि० श्रीविक्रमो राजा । तत्र धनवान् मिथ्यादृष्टिः सुन्दरः श्रेष्ठी, तस्य भार्या यशोमती, पुत्रः प्रियवर्द्धनः । अन्यदा! तरंग २ ॥१०३॥ 10 दैवात् दारिद्यमागतं, ततः खिन्नः स्वजनमध्ये पराभवं पश्यन् सकुटुम्बो देशान्तरं चचाल । तस्याध्वनि अल्पजनः
सार्थोऽमिलत् । अन्यदा क्वचित् सरस्यां तेन सार्थेनोपक्रान्ते भोजने कोऽप्यत्रवीत्-भो भोः ! कश्चिदात्मनां शुभोदयो |
दृश्यते यत् साधुरेति । अथायाते मुनौ धन्यमन्यास्ते सार्थिनो जनाः।उत्थायोत्थाय नत्वाऽस्मै, भिक्षा स्वस्वेच्छया ददुः O॥१॥ सुन्दरः सोऽपि मिथ्याह-गव्येषामुपरोधतः। विनापि भावनां किञ्चिदू, ददौ भिक्षां तपस्विने ॥ २॥ साधी
गतेऽथ ते सर्वे, भुक्त्वा स्वस्थानमभ्यगुः । सकुटुम्बः सुन्दरस्तु, नगरान्तरमागमत् ॥ ३ ॥ अथ तत्र गतस्यास्या-ऽपरिचितो ह्यभूजनः । सोदर्य इव किंवा नो, भवेद्दानप्रभावतः?॥४॥ तेनाथ मण्डिते हेडे, वणिजामापणाः परे । व्यवहारैः हासंचुकुचुः, पद्मानीव विधूदये ॥५॥ अन्येधुरापणानेह, सुन्दरत्यागतस्य तु । हिमवेल्लीव विच्छाया, यशोमतीत्यचीकलाथत् ॥ ६ ॥श्रेष्ठिन् ! येन क्रमायात-भक्तेनैव पदातिना । नाध्वन्यमोचि त्वत्पाच, यश्च प्राणसमो मम ॥ ७॥ कृतज्ञो|2 नामोक्तिको नामा, श्वानः पञ्चत्वमाप सः। तच्चाद्य युज्यते नातं, पुत्रत्वेन मतो हि सः॥८॥ तच्छ्रुत्वा सुन्दरोऽवादीIदित्यध्वन्योपरोधतः। यतः प्रभृत्यदां दानं, तदिनान्मेऽभवच्छभम् ॥९॥ यत् श्वाऽकाण्डे मृतस्तच्चै-तदपि दृश्यते शुभम् । इत्युक्त्वाथ बलात्कारा-यशोमतीमभोजयत् ॥ १०॥ अथ नव्यं सुधालिप्त-मकस्मादपि मूलतः। अभाग्यमिव तद्वेश्मा--ग्रद्वारं खण्डशोऽपतत् ॥ ११॥ गत्वाद्दे श्रेष्ठिनस्तस्य, गृहिणी तयवेदयत् । सोऽप्युत्तरमदादेत-ददोऽपि
OF900000000000
ஒருபதுருருருருருருருருள்
Jan Education
a
l
For Private & Personal Use Only
Sw.jainelibrary.org