SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर चिरं शुशोच वेति । अपरस्तु चिन्तामणिप्रभावात्सर्वोत्तमैर्भोगसुखैर्विललास । सर्वोत्तमैरेव दानजिनप्रासादादिसप्तक्षेत्री उपदेशर० सू० वि० धनवापादिकृत्यैः पुण्यान्यर्जयति स्म, महायशःकीर्ति चालभत । सर्वेषामप्याशापूरणात् सर्वैरपि सेव्योऽभूत् । पुनव्या- तरंग २ ॥१४३॥ र्जनक्लेशासहनानिश्चिन्तनित्यसुखानन्दमयश्चेति रत्नाकरे प्रमत्ताप्रमत्तयोमिथो वहुतमो विशेषः ४ । अत्र चतुर्वपि युगलेषु प्रमत्ताप्रमत्तयोद्धयोरेव ग्रहणेऽपि तारतम्यकृतविशेषैः प्रमत्ता अप्रमत्ताश्च बहुविधा ज्ञेयाः, लाभा अपि च । इति कृता| दृष्टान्तभावना। ___अथ दार्शन्तिकयोजना-सर्वाकरपत्तनतुल्यो नरभवः, यक्षचतुष्कतुल्या नारक १ सुर २ तिर्यङ्३ नरा ४ यु-16| बन्धकर्मपरिणामाः, तृणादिचतुराकरसमा नारक १ सुर २ तिर्य ३ नर ४ गतयश्चतस्रः, अष्टपुरुषतुल्या अष्टविधा जीवाः, पुरुषाणां बहुसङ्ख्यभेदत्वेऽपि जातिमात्राश्रयणादष्टविधकल्पनात् । तत्र द्वाभ्यां गुरूपदेशाद्यनपेक्षया पञ्चविधमिथ्यात्वविषयप्रमादादिपारतच्या धर्मार्थमैहिकसुखार्थं च यज्ञपितृकर्मादिकृषिखरकर्मादिमहारम्भहिंसादिकरकर्माणि • कुर्वद्भ्यां पापप्रिययक्षाराधनतुल्यनरकायुर्वन्धादिकर्मणा नरकस्तृणाकरगिरिवर्णितखलशिलोपलादिजवेदनाद्युपमितशास्त्र वर्णितानन्तदुःखात्मकः प्राप्यते । तत्र त्रिविधाभिर्दशविधाभिश्च वेदनाभिराक्रान्तर्यजीवैधर्मनामापि न ज्ञायते तैर्नात्राधिकारस्तै?रदुानादिभिः पापस्यैवार्जनादत्र च पुण्यार्जने एव दृष्टान्तकरणात् , तेन यैर्नारकैर्वेदनातैरपि किश्चिद्धर्मोप्यमंते त एवात्राधिक्रियन्ते । ततस्तत्प्रकार उच्यते । द्वाभ्यां जातिस्मृत्यादिना मित्रादिप्रतिबोधादिना वा जैनधर्मो ॥ १४३ ।। ज्ञातः शशिराजादिवत् । तत्रापि सम्यक्त्वमात्राधिकधर्मप्रतिपत्त्यादि न स्यात् । तत्र प्रमत्तो वेदनाद्याक्रान्ततया स्वल्प Jain Education ins tal For Private Personal Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy