________________
मुनिसुन्दर चिरं शुशोच वेति । अपरस्तु चिन्तामणिप्रभावात्सर्वोत्तमैर्भोगसुखैर्विललास । सर्वोत्तमैरेव दानजिनप्रासादादिसप्तक्षेत्री
उपदेशर० सू० वि० धनवापादिकृत्यैः पुण्यान्यर्जयति स्म, महायशःकीर्ति चालभत । सर्वेषामप्याशापूरणात् सर्वैरपि सेव्योऽभूत् । पुनव्या- तरंग २ ॥१४३॥ र्जनक्लेशासहनानिश्चिन्तनित्यसुखानन्दमयश्चेति रत्नाकरे प्रमत्ताप्रमत्तयोमिथो वहुतमो विशेषः ४ । अत्र चतुर्वपि युगलेषु
प्रमत्ताप्रमत्तयोद्धयोरेव ग्रहणेऽपि तारतम्यकृतविशेषैः प्रमत्ता अप्रमत्ताश्च बहुविधा ज्ञेयाः, लाभा अपि च । इति कृता| दृष्टान्तभावना। ___अथ दार्शन्तिकयोजना-सर्वाकरपत्तनतुल्यो नरभवः, यक्षचतुष्कतुल्या नारक १ सुर २ तिर्यङ्३ नरा ४ यु-16| बन्धकर्मपरिणामाः, तृणादिचतुराकरसमा नारक १ सुर २ तिर्य ३ नर ४ गतयश्चतस्रः, अष्टपुरुषतुल्या अष्टविधा जीवाः, पुरुषाणां बहुसङ्ख्यभेदत्वेऽपि जातिमात्राश्रयणादष्टविधकल्पनात् । तत्र द्वाभ्यां गुरूपदेशाद्यनपेक्षया पञ्चविधमिथ्यात्वविषयप्रमादादिपारतच्या धर्मार्थमैहिकसुखार्थं च यज्ञपितृकर्मादिकृषिखरकर्मादिमहारम्भहिंसादिकरकर्माणि • कुर्वद्भ्यां पापप्रिययक्षाराधनतुल्यनरकायुर्वन्धादिकर्मणा नरकस्तृणाकरगिरिवर्णितखलशिलोपलादिजवेदनाद्युपमितशास्त्र
वर्णितानन्तदुःखात्मकः प्राप्यते । तत्र त्रिविधाभिर्दशविधाभिश्च वेदनाभिराक्रान्तर्यजीवैधर्मनामापि न ज्ञायते तैर्नात्राधिकारस्तै?रदुानादिभिः पापस्यैवार्जनादत्र च पुण्यार्जने एव दृष्टान्तकरणात् , तेन यैर्नारकैर्वेदनातैरपि किश्चिद्धर्मोप्यमंते त एवात्राधिक्रियन्ते । ततस्तत्प्रकार उच्यते । द्वाभ्यां जातिस्मृत्यादिना मित्रादिप्रतिबोधादिना वा जैनधर्मो ॥ १४३ ।। ज्ञातः शशिराजादिवत् । तत्रापि सम्यक्त्वमात्राधिकधर्मप्रतिपत्त्यादि न स्यात् । तत्र प्रमत्तो वेदनाद्याक्रान्ततया स्वल्प
Jain Education ins
tal
For Private
Personal Use Only
jainelibrary.org