SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ điện tim ta đi 0000000000000000000000 सीइ लक्खाई॥१॥जक्खसहस्सा १६००० सोलस, मडंब २४००० कब्बड २४००० सहस्स चउवीसा। रयणायर १६००० दीवंतर १६००० खेडग १६००० सोलस सहस्साणं ॥२॥ अडयालीस सहस्सा, दोणमुहा तह य चउसहि सहस्सा । कल्लाण ६४००० महाकल्लाणकारया ६४००० तह य रमणीओ ६४००० ॥ ३ ॥ कमसो चउदस छप्पन्नया उ छत्तीस सया उ बत्तीसा। संबाह १४००० पिंडगणिआ ५६००० वेलाउल ३६००० नाडयसहस्सा ३२०००॥४॥ गोउलकोडी १हलकोडी तिन्नि दस कोडि धयपडागाओ।छन्नवइ कोडि पाइक्क गाम तह वसुह छ खंडा॥५॥ नवनवई नवई छप्पन्न बावत्तरी सहस्साणं । देसंतर ९९००० हेमागर ९०००० अंतरदीवाओ ५६००० पन्नत्ती ७२०००॥६॥ तिन्नि उ कोडि निओगा अट्ठारस कोडि तुरय सामन्ना । भोअणहाणतिलक्खं, पणलक्खं दीवधारगया ॥७॥ आउजं तिअ लक्खा, सरीरमद्दाणि कोडि बत्तीसा । छत्तीस कोडि आहरण-धारया सूपकार तहा ॥८॥सिन्नसंवाहगाओ, कोडि बत्तीस एरिसा रिद्धी। भुंजेइ चक्कवट्टी, भरहेसरसगरनिवपमुहो॥९॥ इति । त्रिखण्डाधिपत्यसप्तरत्नषोडशसहस्रमुकुटधरनृपादिऋद्धिश्च वासुदेवानां, देवादिसाहाय्यकल्पद्रुमचिन्तामण्यादिप्राप्तिस्वर्णपुरुषसिद्ध्यादिजन्मा महर्द्धिः परेषां च यथार्हमवगन्तव्येति । "मणचिंतिअंसुरा जं ति" यच्च सुखं मनश्चिन्तितं प्राग्दर्शितदिङमात्रेभ्यो युगलिसुखेभ्योऽनन्तगुणं वचनगोचरातीतं सुराः-सौधर्मादिसुरलोकनिवासिनो देवा भुञ्जते तदपि सर्व धर्मादेवेति तृतीयोक्तिघटना। निशम्य धर्मस्य फलं विशाल-मित्थं स्फुटं युग्मिनरादिकेषु । यतध्वमस्मिन् यदि हि स्पृहा वः, सर्वाङ्करद्विजयश्रियां ज्ञाः!॥१॥ ला ॥इति तपाश्री मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे प्रकीर्णकोपदेशनाम्नि तुर्येऽशे प्रथमस्तरङ्गः॥ Trang tin For Private Personal Use Only How.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy