________________
मुनिसुन्दर
उपदेशर तरंग १
सू० वि०
0 0000000
॥ २१३॥
0000000000000000000000
मुत्थानबलवीर्यादिकं, कल्पद्रुफलानामाखादो, भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्याः। एवं हरिवर्षरम्यकेषु पूर्वेभ्योऽप्यनन्तगुणास्तेभ्योऽपि देवकुरूत्तरकुरुष्विति । | हैमवतादिक्षेत्रमनुष्याणां देहायुर्मानादि यथा-गाउअमुच्चा पलिओ-वमाउणो बजरिसहसंघयणा । हेमवएरण्णवए, अहमिदनरा मिहुणवासी ॥१॥ चउसठ्ठीपिडकरंडयाण मणुआण तेसिमाहारो। भत्तस्स चउत्थस्स य, गुणसीदिणऽवच्चपालणया ॥२॥ हरिवासरम्मएसुं, आउपमाणं सरीरमुस्सेहो । पलिओवमाणि दुन्नि अ, दुन्नि अ कोसोस्सिआ भणिआ ॥३॥छट्ठस्स य आहारो, चउसहिदिणाणऽवच्चपालणया। पिट्ठकरंडाण सय, अट्ठावीस मुणेअचं ॥ ४ ॥ दोसु वि कुरूसु मणुआ, तिपलपरमाउणो तिकोसुच्चा । पिडकरंडसयाई, दोच्छपन्नाई मणुआणं ॥५॥ सुसमसुसमाणुभावं, अणुहवमाणाणऽवच्चगोवणया। अउणापन्नदिणाई, अहमभत्तस्स आहारो॥६॥ इति । एवं भरतैरवतेष्वपि सुषमसुषमायां देवकुरूत्तरकुरुवत् , सुषमायां रम्यकहरिववत्, सुषमदुःषमायां हैमवतैरण्यवच्च नराः सुखं भुञ्जते, तत् सर्व धर्मादेव । यथा सुपात्रघृतदानपुण्याद् धनसार्थवाह उत्तरकुरुष्विति। 'निहिरयणाईहिं चक्किहरिमाइ'त्ति, चक्रिणः-सार्वभौमा हरयः -केशवास्त्रिखण्डाधिपत्यभाजः।आदिशब्दादन्येऽपि प्रौढनरेन्द्राः पुण्यान्यनृपाऽजापुत्राघटपृथिवीचन्द्रहरिश्चन्द्रजीमूतवाहनयुधिष्ठिरविक्रमादित्यसम्प्रतिसा(शा)तवाहननृपादिसदृशाधन्यशालिभद्रसन्निभा महेभ्यादयश्च निधिरत्नादिभिःसम्पद्भिर्यत् सुखं भुञ्जते तत् सर्व धर्मादेव । तत्र चक्रवर्तिऋद्धियथा-नव निहि ९ चउदस रयणा १४ बत्तीससहस्स देस ३२००० निव ३२००० नयरा ३२०००। मयगल ८४०००००तुरङ्ग ८४००००० रहवर ८४०००००निसाण ८४०००००चुल
॥२१३ ।
00000000000
JainEducationH
For Private
Personel Use Only
R
ainelibrary.oda