SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर तद् एवंविधं जीर्णाम्बु तद्वत् कुभावैर्मत्सरशैथिल्यादिभिर्दूषितो धर्म इहाप्ययशोहेतुत्वेन दुर्गन्धः, कर्तुस्तथाविधरुचेरहेतु- उपदेशर सू० वि० त्वेिन दुःस्वादुश्च । यद्वा प्रेत्य तथाविधनिर्मलसुखसम्पत्तेरप्रापकत्वेन दुःस्वादुश्च । निधिदेवस्येव कियतिकारकच भवति । तरंग २ ॥१२८॥ प्रेत्य दुर्गतिदायित्वादिना शुनीभूतकुन्तलाराझ्याः सपत्तीमत्सरकलुषितजिनाचोप्रासादविधापनादिधर्म इव, किञ्च प्रत्यत किञ्चिदशुभकर्मबन्धहेतुना तेन तथात्मनः शुद्धिश्च न भवति । ततस्तादृशः सोऽपि हेयः, प्रागुक्तमिथ्यात्वकलुषितधर्मात्पुनः सोऽपि भव्यः; कदाचित्तादृशादप्यभ्यासाद्भावशुद्धिसम्भवे ततस्तद्भवेऽपि कुतश्चिजातिस्मृत्यादिना भवान्तरेऽपि वा केषाञ्चिच्छुद्धधर्मावाप्या समीहितसिद्धेः बुद्धदासश्रेष्ठिन इव प्रागुक्तकुन्तलाराश्यादीनामिव (वा)। यः पुनरुदायिनृपमा-16 रकादीनामभयकुमारमन्त्रिबन्धनार्थ कपटश्राविकीभूतगणिकादीनां च चारित्रानुष्ठानदेवार्चादिधर्मः केवलैहिकार्थसिद्धिमात्रनिबन्धनः, स सर्वथा भावरहितत्वेन निष्फलत्वान्नाधिकृतः । एवंविधश्च धर्मो जीवेनानन्तशः प्राप्तः सम्भवी, परं न किमपि तत्फलं प्राप्तम् । यदार्षम् संसारसागरमिणं, परिब्भमंतेहिं सबजीवहिं । गहिआणि अ मुक्काणि अ अणंतसो दवलिंगाई॥१॥ तथा-पाएणणंतदेउल जिणपडिमा कारिआउ जीवेणं । असमंजसवित्तीए, न हु सिद्धो दसणलवो वि ॥१॥ इति द्वितीयधर्मभेदभावना २।। | निधिदेवकथा त्वियम्-तामलियां मित्रसेनो राजा, सुमन्त्री मन्त्री, विनयन्धरगुरुपार्श्वे अन्यदा धर्मश्रवणं "शुद्धभावयुक्तो धर्मः श्रेयसे" यतः अशुद्धभावयुक्ताद्धर्माद्धनमेव लभ्यते, शुद्धभावयुक्तात्तु धनं परिणामसुन्दरा मतिभॊगाश्च । या॥१२८॥ का राजाह-धनिभोगवतोरन्तरं न पश्यामि । गुरुराह-कन्यकुने निधिदेवभोगदेवौ दृष्ट्वा स्वयमेव तयोरन्तरं ज्ञास्यसि । 000000000000000000000 0000000000000000000000 Jain Education a For Private & Personel Use Only [UNITrainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy