________________
ஒNGAGOGOSS
ततो राज्ञा तत्स्वरूपावलोकनाय मन्त्री कन्यकुजे प्रहितः । तन्नगरे प्रातः स विंशतिकोटिहेमस्वामिनो निधिदेवस्य गृहं पृच्छन् प्रातरेतन्नाम मा ग्रहीरिति वदद्भिोंकैर्दय॑मानाध्वा तद्गृहद्वारे प्राप्तः। तत्र जीर्णमलिनवस्त्ररज्जुमेलनव्यग्रं निर्लक्षणं नरं दृष्ट्वाऽपृच्छत्-को निधिदेवः , तेन प्रत्युक्तम्-किमर्थम् ?, स ऊचे-तस्याहं प्राघूर्णकोऽस्मि । तेनोक्तम्भक्षितोऽहं प्राघूर्णकैघृणैरिव काष्ठं, त्वमप्यागच्छ, न्यूनं पूरय, अहं निधिदेवः। ततः स तेन मन्त्रिणा सह प्रेतप्रायमनुष्ययुक्तगृहमध्ये गतः, वारिव्ययभयेनाधौतपद एव मन्त्रिणा समं कङ्ग-वल्ल-तैलादि भुक्तवान् । मन्त्रिणा पित्तोपशान्त्यै दुग्धं मार्गितं, बहकथनान्निधिदेवश्रेष्ठिना तदानयने वण्ठेनान्तरा तद्भाजनं भग्नम् । आचान्ते खदिरचूर्ण दत्तम् । पश्चात्तेन समुद्हणिकायां भ्रान्तः सायं शपथशतैर्जीणेकन्या कृत्यासमतद्भायर्यापाश्चात् प्रार्थ्य वण्ठसमीपे सुप्तः । रात्री वाक्यम् '२ वण्ठ ! तव दुग्धानयनेऽद्य भाजनभङ्गेन क्षान्तं, न पुनरेवं कार्य'मित्युक्त्वा यान्ती स्त्रियमपश्यत् । प्रातर्भोगदेवगृह ययौ । तत्र सप्तभूमिके सुरूपाणि सुवेषाणि दिव्याभरणभूषितानि मानुषाणि दृष्ट्वा सविस्मयो द्वारपालं प्रोचे-भद्र ! व भोगदेवः ? तेनोक्तम्-किं कार्यम् ? मन्यूचे 'तस्य प्राघूर्णकोऽस्मि' । द्वारस्थेनोक्तम् 'अत्र भद्रासने उपविश यावदायाति स्वामी,' ततः क्षणान्तरे दिव्यगङ्गाजलाश्वारूढो मयूरातपत्रनिवारितातपः कृतार्थयन्नर्थिजनं सबहुपरिवारः समेतो भोगदेवव्यवहारी । मन्त्री मिलितः, हर्षस्वागतप्रश्नादि च। ततः स्वावासमध्ये नीत्वा स्नानदेवार्चनपूर्व हेमभाजने भोजनार्थ मन्त्री स्वेन सहोपवेशितः। लक्ष्मीरूपया दिव्याभरणवेषया तत्पल्या स्वर्णस्थाले परिवेषितानि नानाविधसरसशीतलसुकोमलसुसंस्कृतसुस्वादुवस्तूनि पत्रिंशद्विधपक्वान्नानि कलमशालिदाल्यादीनि च बुभुजे । दनो वेलायां तन्मा
00000000000000000000004
Jain Education in
For Private Personel Use Only
Mainelibrary.org