SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ஒNGAGOGOSS ततो राज्ञा तत्स्वरूपावलोकनाय मन्त्री कन्यकुजे प्रहितः । तन्नगरे प्रातः स विंशतिकोटिहेमस्वामिनो निधिदेवस्य गृहं पृच्छन् प्रातरेतन्नाम मा ग्रहीरिति वदद्भिोंकैर्दय॑मानाध्वा तद्गृहद्वारे प्राप्तः। तत्र जीर्णमलिनवस्त्ररज्जुमेलनव्यग्रं निर्लक्षणं नरं दृष्ट्वाऽपृच्छत्-को निधिदेवः , तेन प्रत्युक्तम्-किमर्थम् ?, स ऊचे-तस्याहं प्राघूर्णकोऽस्मि । तेनोक्तम्भक्षितोऽहं प्राघूर्णकैघृणैरिव काष्ठं, त्वमप्यागच्छ, न्यूनं पूरय, अहं निधिदेवः। ततः स तेन मन्त्रिणा सह प्रेतप्रायमनुष्ययुक्तगृहमध्ये गतः, वारिव्ययभयेनाधौतपद एव मन्त्रिणा समं कङ्ग-वल्ल-तैलादि भुक्तवान् । मन्त्रिणा पित्तोपशान्त्यै दुग्धं मार्गितं, बहकथनान्निधिदेवश्रेष्ठिना तदानयने वण्ठेनान्तरा तद्भाजनं भग्नम् । आचान्ते खदिरचूर्ण दत्तम् । पश्चात्तेन समुद्हणिकायां भ्रान्तः सायं शपथशतैर्जीणेकन्या कृत्यासमतद्भायर्यापाश्चात् प्रार्थ्य वण्ठसमीपे सुप्तः । रात्री वाक्यम् '२ वण्ठ ! तव दुग्धानयनेऽद्य भाजनभङ्गेन क्षान्तं, न पुनरेवं कार्य'मित्युक्त्वा यान्ती स्त्रियमपश्यत् । प्रातर्भोगदेवगृह ययौ । तत्र सप्तभूमिके सुरूपाणि सुवेषाणि दिव्याभरणभूषितानि मानुषाणि दृष्ट्वा सविस्मयो द्वारपालं प्रोचे-भद्र ! व भोगदेवः ? तेनोक्तम्-किं कार्यम् ? मन्यूचे 'तस्य प्राघूर्णकोऽस्मि' । द्वारस्थेनोक्तम् 'अत्र भद्रासने उपविश यावदायाति स्वामी,' ततः क्षणान्तरे दिव्यगङ्गाजलाश्वारूढो मयूरातपत्रनिवारितातपः कृतार्थयन्नर्थिजनं सबहुपरिवारः समेतो भोगदेवव्यवहारी । मन्त्री मिलितः, हर्षस्वागतप्रश्नादि च। ततः स्वावासमध्ये नीत्वा स्नानदेवार्चनपूर्व हेमभाजने भोजनार्थ मन्त्री स्वेन सहोपवेशितः। लक्ष्मीरूपया दिव्याभरणवेषया तत्पल्या स्वर्णस्थाले परिवेषितानि नानाविधसरसशीतलसुकोमलसुसंस्कृतसुस्वादुवस्तूनि पत्रिंशद्विधपक्वान्नानि कलमशालिदाल्यादीनि च बुभुजे । दनो वेलायां तन्मा 00000000000000000000004 Jain Education in For Private Personel Use Only Mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy