________________
00009ॐ
मुनिसुन्दरी नर्जा- विटालितं तावत्तद्वामान्तरादागतम् । आचान्ते कर्पूरबीटकं दत्तं, ततो धर्माश्चर्यकथा । निशि दिव्यपल्या उपदेशर० सू० वि०
शायितः । मध्यरात्रे प्राग्वद् ध्वनिः-"रे वण्ठ ! क्रियाकुण्ठ दधि निस्सारं भुक्तं, मया नवीनानयनेन क्षान्तं, अतः तरंग २ ॥१२९॥
परमेवं न कार्यम् , अन्यथा गृहात्कर्षयिष्यामि" इत्युक्तवती दिव्यवेषा स्त्रियं गच्छन्तीं दृष्ट्वा मन्त्री प्राह-भद्रे ! का त्वम् ? केयं वाचोयुक्तिः ?, परत्रात्र च त्वत्कृतैवेति मन्ये । सा प्राह-एतयोः कुलदेव्यस्मि । नृपसंशयं भङ्गं तवात्र
समागतस्य सर्वमेतन्मया दर्शितम् । मन्त्र्यूचे हे देवि ! द्वयोः सदने सङ्ख्यातीतं धनं, परमेकस्यैवं भोगलीला, अपरस्य लातु तद्वैपरीत्यं, तत्र को हेतुः ? देव्यूचे-मन्निन् ! प्राग्भवधर्म एव तत्र हेतुः। प्राग्भवे एतौ द्वौ भ्रातरावभूताम् । अन्यदा |
गुरून्नन्तुं वने गतौ । लघुभ्रात्रा साधुसङ्घाटकः स्वगृहे प्रासुकान्नग्रहणाय निमन्त्रितः। भिक्षाकाले स्वगृहागतः प्रासुकानादि प्रतिलाभितो भक्त्या, तद्वीक्ष्य लघुभ्रातरि ईयां दधता ज्येष्ठभ्रात्रा भावं विनापि स्वगृहं नीत्वा प्रतिलाभितः
सः। तदवसरे च द्वावप्यायुर्ववा निधिदेवभोगदेवी जाती । प्राग् यन्मत्सरेण दानं दत्तं तत्कर्मणा निधिदेवस्य धनं Jeo भोगरहितं निर्विवेकत्वं निर्धर्मत्वादि च जज्ञे । भावदानात्तु भोगदेवस्य भोगा विवेकादि चेति । तच्छ्रुत्वा मन्त्री गतसलान्देहः स्वस्थानं प्राप्य राजानं प्राबू बुधत् इति निधिदेवकथा । ___ यथा च नव्यमम्बु प्रायः सर्वजनानां पेयं भवति, स्नानादावुपयोगि च, परं मृद्गडुलत्वान्न तथा गुणकरं यथा निर्मलं| जलम् , अत एव निर्मलजलसेवारसिकैर्हसैस्तद्रतरं त्यज्यते एवेति, तथा प्रमादादिभिरविधिना च प्रमादरूपाविधिना ॥१२९ ॥ वा कलुषो धर्मः प्रायः सर्वैर्जनैराद्रियते, परं स तथा गुणकरो न भवति, न चात्मनस्तथा शुद्धिकृदपि । अत एव निर्म
8000
Jain Education in
For Private & Personel Use Only
Edainelibrary.org