________________
OBCADO
उपदेशर तरंग ७
0
मुनिसुन्दर
कारन्तो जालेषु न पतन्त्येव, बहुमत्स्यलोभादिना मैनिकैःप्रवहणद्वयान्तरालनियोजितमहाजालेषु कथमपि सपरिकराः पतिता सू० वि० अपि स्वपरिकरमत्स्यान् टलवलायमानान् दृष्ट्वा जातयुगपत्करुणाकोपाभिमानास्तानि जालानि स्वदंष्ट्राभिःक्रडित्वा(कर्त्तयित्वा)
का स्वयं निर्यान्ति, पूर्वनिपतितान् मत्स्यादींश्च मोचयन्ति, जालान्यपि पुनर्मत्स्यादिग्रहणायोग्यानि कुर्वते; चिरं स्वैर विहार॥१६३॥
का स्वजातिसाम्राज्यसमाधानादीनि च सुखान्यनुभुञ्जते । तथा केचिदत्रोत्तमजीवाः श्रीपार्श्वजिन-जम्बूस्वामि-पृथ्वीचन्द्रादिवत् पित्राद्युपरोधात्तीर्थकरबलदेवादिवद् भोगफलकर्मवशाद्वा स्पृ(स्प)ष्टानुभूतकलत्रादिस्नेहपाशा अपि उल्लसितस्वभावधर्मवीर्या मोहपाशांछित्त्वा स्वं स्वाश्रितांश्च सहस्रशो लक्षशः कोटिशोऽपि च तारयन्ति, निवृत्ति(ति)सुखानि च लभन्ते लम्भ-16 यन्ति च, सदागमरचनोपदेशादिभिर्मिथ्यात्वमोहजालानि च स्वतिक्रमाणि कुर्वते, तद्भवे तृतीयभवे वा मुक्तिमश्नुवते,
आदिशब्दात शरभादयो ज्ञेयाः । PI एतेषु च दृष्टान्तेषु पुरस्त्याः पुरस्त्याः अधिकाधिकधर्मवीर्या आसन्नासन्नतरासन्नतमसिद्धिका ज्ञेया। उत्तरार्द्ध स्पष्टम् ।
अत्र च "दुहावेयं सुअक्खायं वीरियं ति पवुच्चई" इत्यादिवीर्याध्ययनं बालपण्डितवीर्यप्रकाशकं सूत्रकृदङ्गाद्यश्रुतस्कन्धेडष्टममवतारणीयम्।
इत्यवेत्य सुखदुःखफलान् ज्ञाः !, पुण्यपापमयवीर्यविशेषान्। पुण्यवीर्यमिदमाद्रियतां चेदिष्यते द्विविधवैरिजयश्रीः ॥१॥
O KOI इति तपाश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे जयश्यले मध्याधिकारे प्रथमेडशे धर्मवीर्योपदेशनामा सप्तमस्तरङ्गः॥
0000000000000
DO9000000
Arram
॥१६३॥
Jain Education Inter
For Private & Personel Use Only
CDainelibrary.org