SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ அCOOOOOOOOOOOOOOOGGE सङ्कोचनं प्राप स इति । धर्मजुगुप्साधर्मफलसन्देहतत्प्रमाणकरणादयो हि अविधयः स्वल्पकषायत्वेन विहितत्वाच्च ते स्वल्पाः । अविधियुक्तविधिहीनयोश्चैकार्थत्वं ज्ञेयम् । ततस्तै रामाद्यैर्यत्स्वल्पेन विधिना हीनो धर्म ऋषिनेत्रकण्टककर्षणरूपः कृतस्तेन धर्मेण तेषां क्रमात् पशुत्वराज्यमितत्वाङ्गसङ्कोचरूपो दोषः स्वल्पो व्यधायि, गुणस्तु बहुर्यतः करिणोऽप्यवधिज्ञानश्रीसम्यक्त्वमूलद्वादशवतश्राद्धधर्माद्यनुत्तरशुभफलाप्तिः, द्वितीयस्यापि राज्यानन्तरं चारित्रेण केवलज्ञानाद्यवाप्तिः, तृतीयस्य तु जिनप्रतिमादर्शनाद्गार्हस्थ्येऽपि केवलज्ञानाद्यवाप्तिरिति भावितः प्रथमौषधदृष्टान्तः । तथा द्वितीयौषधवद्वहुना विधिना हीनो धर्मः स्वल्पं गुणं बहुं च दोषं प्रथयति । यथा सनिदानो धर्मः केशवानां नवानामपि त्रिखण्डसाम्राज्यप्राप्तिरूपं स्वल्पगुणं करोति, तदनन्तरमवश्यनरकदुःखावाप्तिलक्षणं दोषं पुनर्बहुमेवं ब्रह्म दत्तचक्र्यादयोऽपि दृष्टान्ता यथार्हमत्र स्वयं वाच्याः । निदानाद्यविधेश्च बहुत्वं बहुतरलोभादिकषायजन्यत्वाज्ज्ञेयम् २ ॥ ला तथा सर्वेण विधिना हीनो धर्मस्तृतीयौषधवत्केवलं दोषं करोति, यथा सुसढस्य तपः यथा वा मरीचेधर्मो जातिम देन “कविला इत्थंपि इहयंपी"ति दुर्वाक्येन च दूषितः । तथा चागमः-दुब्भासिएण इक्केण, मरीई दुक्खसायरं पत्तो । भमिओ कोडाकोडिं, सागरसिरिनामधिजाणं ॥१॥ तम्मूलं संसारो, नीआगोअंच कासि तिवइंमि"। इति, तस्यानन्तरभवे प्राप्तायाः स्वर्गतेरपि मिथ्यात्वमलिनत्वेन दोषरूपत्वमेव ज्ञेयम् । यद्वा श्रीप्रसन्नचन्द्रराजर्षेर्दुर्मुखवचनाद्रौद्रध्यानपरस्य यथा कायोत्सर्गः श्रीवीरजिनेन सप्तमनरकपृथ्वीगमनहेतुरुपदिष्टः । वितथाचरणं ह्यविधिस्तेन कायोत्सर्गादिषु रौद्रध्यानादेरविधित्वं स्फुटमेवेति । किञ्च, एकोऽपि कश्चिदविधिस्तीन कषायपरिणामप्रयुक्तः शेषान् सर्वानपि विधीन Jan Education onal For Private Personal Use Only Mw.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy