SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १३७ ॥ Jain Education In 10000 कज्वरार्त्तस्यैव चन्दनादिक्वाथः, स हि तस्य तं विकारं शमयति न तु किमपि दोषं पुष्यतीति ४ । औषधान्तराणि वा यथार्हमत्र चतुर्भशयां निदर्शनीयानि ४ । 'अप्प १ बहु २ सब ३ विहिहीणु ३ जुत्तधम्मो वि तह चउहा' इत्युत्तरार्ध व्याख्याति - अल्पेन १ बहुना २ सर्वेण च ३ विधिना हीनो धर्म इति त्रयो भेदाः । विधिना पारिशेष्यात्परिपूर्णेन युक्तश्चेति चतुर्द्धा धर्मस्तथा पूर्वोक्तौषधप्रकारेण ॐ गुणदोषकरो भवतीत्युक्तिसम्बन्धः । तत्र प्रथमौषधवदल्पेन विधिना हीनो धर्मोऽल्पदोषं बहुं च गुणं श्रेयः फलप्रदानलक्षणं करोति । यथाऽऽरामादीनां क्वचित्सन्निवेशे क्षत्रियपुत्रास्त्रयो राम - वामन - सङ्ग्रामाः शैशवे क्रीडन्तो ग्रामाद्वहिः प्रतिमास्थं मुनिमेकं गलल्लोचनं ददृशुः । जातानुकम्पास्ते तल्लोचनात्कण्टकमकर्षन् । तत्रैकश्चतुष्पद इवाभूत्, तत्पृष्ठेऽधिरुह्य द्वितीयेन ॐ तृतीयदत्तहस्तावलम्बेन तद्वैयावृत्त्यं व्यधायि । तत्र कण्टकं कर्षतो वामनस्य मुनिमुखदुर्गन्धाज्जुगुप्सया सङ्कुचितत्वं © मनागभूत् । ततो निवृत्तास्ते मिथो जगुः - अहो ! नु एतस्य पुण्यस्यास्माकं किं फलं भावि ? । तत्रैको हसित्वोचे-मम क Q तावत्सम्प्रत्येव चतुष्पदत्वं जज्ञे । द्वितीयस्तु तं निवार्यॊचिवान् - ममैतस्य पुण्यस्य फलं निष्कण्टकं राज्यं भावि । तृतीयः कण्टककर्षकः पुनरवादीत्-बन्धो ! एवंविधपुण्यफलस्य प्रमाणं न क्रियत इत्यादि । ततस्ते श्राद्धधर्मं किञ्चिदाराध्यायुःपूत्तौं स्वःसुखं भुक्त्वा रामः करी बभूव, सङ्ग्रामस्तपननामा नृपः, वामनः पुण्याढ्यनामा नृपोऽभूद् यस्य नृणं वज्री बभूव । वज्रबलेन चाखण्डपृथ्वी साम्राज्यमनन्यसदृशं भुक्त्वा प्रासादनिष्पत्त्यभिग्रह भृत्तत्सत्त्वतुष्ट देवतानिर्मितप्रासादे जिनप्रतिमादर्शनादुत्पन्नकेवलः सिद्धिसाम्राज्यं च यः प्रापेति । परं प्राग्भवे जुगुप्साकरणात्प्राक्कियन्त्यपि वर्षाण्य 0000 For Private & Personal Use Only उपदेशर० तरंग ८ ॥ १३७ ॥ jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy