SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Coooooooooooooooooooo ॥अथाष्टमस्तरङ्गः॥ पुनरौषधदृष्टान्तेन विधिमाश्रित्य चतुर्भङ्गीमाहगुण १ दोसाहिअ २ दोसं गुणं च जह ओसहं चउह कुजा । अप्प १ बहु २ सब विहिहीणु ३ जुत्त ४ धम्मो वि तह चउहा ॥१॥ यथा चउहत्ति-चतुर्दा औषधं क्रमाद् गुणदोसाहिअत्ति-प्राकृतत्वाद्विभक्तिलोपः, गुणं १ दोषं २ चाधिकं करोति अर्थात्तदितरं स्वल्पं च दोषं केवलं ३ केवलं गुणं चेति ४ । तथाहि-किञ्चिदौषधं गुणमधिकं करोति दोषं पुनः स्वल्पं यथा कफपित्तज्वरिणः क्षुद्रादिक्काथः, स हि किञ्चित्पित्तं प्रकोपयति परं पित्तस्य सुप्रतीकारत्वात् स स्वल्पो दोष; श्लेष्माणं तु शमयति, स खलु बहुगुणः श्लेष्मणो दुष्प्रतीकारत्वादिति १। किञ्चित्पुनरौषधं दोषमधिकं पुष्यति गुणं पुनः स्वल्पं यथा कफपित्तज्वरिण एव सितागुडूच्यौषधं, तद्धि तस्य पित्तोपशमं निर्माति परं श्लेष्माणं पुष्णातितरां, स दोषो बहुः श्लेष्मणो दुष्प्रतीकारत्वात् ; पित्तोपशमरूपो गुणस्तु स्वल्पः तस्य सुप्रतीकारत्वादिति २। किञ्चिच्चौषधं केवलं दोष पोषयति यथा पैत्तिकज्वरातस्य तदुद्रेकेण प्रलपतस्त्रिदोषज्वरभ्रान्त्या वैद्येन निवेद्यमानोऽष्टादशक्वाथः, स खलु तं विकारं विशिष्य प्रकोपयति न पुनर्मनागपि गुणं दर्शयतीति ३। अपरं पुनरौषधं रोगिणः सद्यो गुणमेव प्रगुणयति यथा पैत्ति 000000000000000000000 Jain Education in For Private Personal use only linelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy