________________
मनिसन्दरकाबाल्य एव महानृपकुलप्राप्तिसाम्राज्यसुखसम्पल्लब्धियथावसरचारित्रकेवलज्ञानाद्यवाप्तिलक्षणो गुणः पुनर्बहुस्तस्माद्धर्मा-10 उपदेशर० सू० वि०दिति तुर्योषधदृष्टान्तदाान्तिकभावना ४।।
| तरंग ७ | अपरं पुनरौषधं स्वल्पं गुणं बहुं च दोषं तनोतीति । यथा कफपित्तज्वरिणः सितागडूच्यौषधं, तद्धि तस्य पित्तोपश॥१३६॥
मनरूपं गुणं स्वल्पं कल्पयति दोषं तु बहुं श्लेष्मवर्धनात् , श्लेष्मा खलु दुष्प्रतीकार इति । तथा द्वितीयभङ्गगतेनाविधिना मिश्रितो धर्मः स्वल्पं गुणं बहुं च दोषं करोतीति । यथा सनिदानं तपः सम्भूतस्य, तस्य हि तस्मात्तपसश्चक्रित्वावाप्तिरूपो गुणः स्वल्पः सप्तमपृथ्व्यादिदुर्गतिप्राप्तिरूपो बहुर्दोष इति । अन्यान्यपि निदर्शनानि यथार्हमत्रावतार्य वाच्यानीति कृता पञ्चमदृष्टान्तदाान्तिकघटनेति ५।। | अणुभयंति-किञ्चिदौषधं न गुणं न च दोषं तनोति यथाऽभिनवे ज्वरे केवलगडूचीक्काथः। स हि तदा रोगिणो न गणं नापि दोष एष्यति केवलमहमीषधं करोमीत्यामयाविनोऽभिमानभावं निर्मातीति, तथा भावशून्यो धर्मो न गणं न च दोषं करोतीति प्राग्वद् भावना ज्ञेयेति षष्ठौषधदृष्टान्तदाान्तिकयोजनेति ६। इति षड्विधौषधनिदर्शनतो धर्मस्य फलविशेषज्ञाः। मत्वा यतध्वमस्मिन् शुद्धे भवरिपुजयश्रिये सततम् । ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे चतुर्थेऽशे सप्तमस्तरङ्गः॥
॥॥१३६॥
90000000000000000000
பருருருருருருருருருரு
Jain Education internath
For Private Personal Use Only
Prjainelibrary.org