SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ मनिसन्दरकाबाल्य एव महानृपकुलप्राप्तिसाम्राज्यसुखसम्पल्लब्धियथावसरचारित्रकेवलज्ञानाद्यवाप्तिलक्षणो गुणः पुनर्बहुस्तस्माद्धर्मा-10 उपदेशर० सू० वि०दिति तुर्योषधदृष्टान्तदाान्तिकभावना ४।। | तरंग ७ | अपरं पुनरौषधं स्वल्पं गुणं बहुं च दोषं तनोतीति । यथा कफपित्तज्वरिणः सितागडूच्यौषधं, तद्धि तस्य पित्तोपश॥१३६॥ मनरूपं गुणं स्वल्पं कल्पयति दोषं तु बहुं श्लेष्मवर्धनात् , श्लेष्मा खलु दुष्प्रतीकार इति । तथा द्वितीयभङ्गगतेनाविधिना मिश्रितो धर्मः स्वल्पं गुणं बहुं च दोषं करोतीति । यथा सनिदानं तपः सम्भूतस्य, तस्य हि तस्मात्तपसश्चक्रित्वावाप्तिरूपो गुणः स्वल्पः सप्तमपृथ्व्यादिदुर्गतिप्राप्तिरूपो बहुर्दोष इति । अन्यान्यपि निदर्शनानि यथार्हमत्रावतार्य वाच्यानीति कृता पञ्चमदृष्टान्तदाान्तिकघटनेति ५।। | अणुभयंति-किञ्चिदौषधं न गुणं न च दोषं तनोति यथाऽभिनवे ज्वरे केवलगडूचीक्काथः। स हि तदा रोगिणो न गणं नापि दोष एष्यति केवलमहमीषधं करोमीत्यामयाविनोऽभिमानभावं निर्मातीति, तथा भावशून्यो धर्मो न गणं न च दोषं करोतीति प्राग्वद् भावना ज्ञेयेति षष्ठौषधदृष्टान्तदाान्तिकयोजनेति ६। इति षड्विधौषधनिदर्शनतो धर्मस्य फलविशेषज्ञाः। मत्वा यतध्वमस्मिन् शुद्धे भवरिपुजयश्रिये सततम् । ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे चतुर्थेऽशे सप्तमस्तरङ्गः॥ ॥॥१३६॥ 90000000000000000000 பருருருருருருருருருரு Jain Education internath For Private Personal Use Only Prjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy