________________
उपदेशर० तरंग ६
सू०वि०
मानिसन्दरगलतमोद्योतो यतिधर्मः श्रीजिनप्रणीतः, प्रागुक्तान्धकारादिसममिथ्यात्वविषयप्रत्याख्यानावरणान्तकषायाधखिलकालुष्य
निर्मुक्तत्वेन सर्वविरतिरूपसर्वोत्तमक्रियानुष्ठानप्रवृत्तिकरत्वेन च । एतस्माद्धर्मादुत्कृष्टाराधनया जीवाः शिवसौख्यानि
लभन्ते । तदुक्तम्-"नाणदंसणचरित्ताराहणा कइविहा पन्नत्ता ?, गोयमा ! तिविहा पन्नत्ता, तंजहा-उक्कोसा मज्झिमा ॥१८६॥
जहन्ना । उक्कोसिआए नाणदंसणचरित्ताराहणाए तेणेव भवग्गहणेणं सिज्झइ । मज्झिमाराहणाए तइयं भवग्गहणं नाइकमइ । जहन्नाराहणाए सत्तहभवग्गहणाई नाइक्कमइ।" इति भगवत्यङ्गाष्टमशते ८।
इत्यष्टधा जीवधियोऽथ धर्मान्निबुध्य संशुद्धतदाप्तये ज्ञाः !।
यतध्वमुच्चैर्यदि मोहवैरिजयश्रिया सिद्धिसुखे समीहा ॥१॥ ॥ इति तपा० श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्यमाधिकारे द्वितीयेशे षष्ठस्तरङ्गः॥
ఆతుతం అంతం
*ODOO90000000000019
॥१८६॥
అంతంత
-
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
-