SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग ६ सू०वि० मानिसन्दरगलतमोद्योतो यतिधर्मः श्रीजिनप्रणीतः, प्रागुक्तान्धकारादिसममिथ्यात्वविषयप्रत्याख्यानावरणान्तकषायाधखिलकालुष्य निर्मुक्तत्वेन सर्वविरतिरूपसर्वोत्तमक्रियानुष्ठानप्रवृत्तिकरत्वेन च । एतस्माद्धर्मादुत्कृष्टाराधनया जीवाः शिवसौख्यानि लभन्ते । तदुक्तम्-"नाणदंसणचरित्ताराहणा कइविहा पन्नत्ता ?, गोयमा ! तिविहा पन्नत्ता, तंजहा-उक्कोसा मज्झिमा ॥१८६॥ जहन्ना । उक्कोसिआए नाणदंसणचरित्ताराहणाए तेणेव भवग्गहणेणं सिज्झइ । मज्झिमाराहणाए तइयं भवग्गहणं नाइकमइ । जहन्नाराहणाए सत्तहभवग्गहणाई नाइक्कमइ।" इति भगवत्यङ्गाष्टमशते ८। इत्यष्टधा जीवधियोऽथ धर्मान्निबुध्य संशुद्धतदाप्तये ज्ञाः !। यतध्वमुच्चैर्यदि मोहवैरिजयश्रिया सिद्धिसुखे समीहा ॥१॥ ॥ इति तपा० श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्यमाधिकारे द्वितीयेशे षष्ठस्तरङ्गः॥ ఆతుతం అంతం *ODOO90000000000019 ॥१८६॥ అంతంత - Jain Education in For Private & Personel Use Only Mainelibrary.org -
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy