________________
मुनिसुन्दर सू० वि०
THANIII
उपदेशर तरंग ३
॥ २१९॥
परतीर्थिकादिविषयं चेति बहुभेदं तत् स्वयं पुनर्ग्रन्थान्तरादवसेयम् । सम्यक्त्वादिचतुर्योगसुभगधर्माराधने श्रीअभयकुमारमन्त्रिश्रीकुमारपालनृपश्रीवस्तुपालमन्त्रिश्रीपृथ्वीधरजगसिंहमुहणसिंहसाध्वादयो दृष्टान्ता ज्ञेयाः।
धर्मस्य मोदकनिदर्शनतोऽतिशेष, सदर्शनादिचतुरङ्गविशेषितस्य । मत्वेत्थमादरभरं भविनस्तनुध्वं, तस्मिन् विमोहविजयश्रियमातुकामाः ॥ १ ॥
॥ इति तपा० श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे० तृतीयस्तरङ्गः ॥
छजि005
॥२१९॥
छ
Jain Education Intel
For Private & Personel Use Only
DEnelibrary.org