SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 100000000000000000000 किञ्च, यथा दलस्नेहसौष्ठवेऽपि मोदका गुल्येनैव स्वादिष्ठतां स्वीकुर्वते विशेषपुष्ट्यादिहेतवश्च स्युः, एवं सम्यक्त्वभावयोः सौष्ठवेऽपि धर्मा यथोक्तविधिनाऽनुष्ठीयमाना एव कर्तुरिहापि प्रौढिहेतवः, प्रेत्याशेषसुखसम्पदे कर्मक्षयादिविशेषफलाय च भवन्ति । उक्तञ्च-सिप्पाणि अ सत्थाणि अ, जाणतो वि हुन जुंजई जो उ । तेसिं फलं न भुंजइ, इअ अजयंतो जई नाणी ॥१॥ये केचन पुनर्मरुदेवादिनिदर्शनानि पुरस्कृत्य क्रियां विनापि केवलं भावमेव मोक्षाङ्गं व्यवस्थापयन्ति ते नैव जिनवचनतत्त्वज्ञाः । तथा च धर्मदासगणयः-केइत्थ करितालंबणं इमं तिहुअणस्स अच्छेरं । जह नियमा खविअंगी, मरुदेवी भगवई सिद्धा ॥१॥ किं पि कहिं पि कयाई, एगे लद्धीहि केहिवि निभेहिं । पत्तेअबुद्धलाभा, हवन्ति अच्छेरयम्भूआ ॥२॥ निहिसंपत्तमहन्नो, पत्थितो जह जणो निरुत्तप्पो । इह नासइ तह पत्तेअबुद्धलच्छि पडिच्छंतो का॥३॥ इति । किञ्च, यथा मोदका दलादित्रयसुभगा अपि वेगरयोगे विशिष्यतमं सौभाग्यं भजन्ते, तथा धर्मा अपि| | सम्यक्त्वादियोगेऽप्यौचित्यगुणेन । तदुक्तम् -सामन्ने मणुअत्ते, जे केई पाउणन्ति इह कित्तिं । तं मुणह निवियप्पं, | उचिआचरणस्स माहप्पं ॥१॥ अपि च-औचित्याच्चक्षुषि न्यस्तं, श्रिये कजलमप्यहो! । अनौचित्येन पादस्थं, न कुण्डलमपीष्यते ॥२॥ तथा-आदेयत्वमसंस्तुतेऽपि हि जने विस्तारयत्यञ्जसा, दुश्चित्तानपि सान्त्वयत्यवनिभृत् प्राया नपायोद्यतान् । तं संवर्गयति त्रिवर्गमिह वाऽमुत्रापि यस्माच्छुभं, किंवा तन्न तनोति यत् सुकृतिनामौचित्यचिन्तामणिः 6॥१॥ तत्पुनरौचित्यं देवगुरुसाधर्मिकांदिगोचरं, पितृमातृकलत्रपुत्रभातृस्वजनपरिजनादिविषयं, नृपमन्त्रिवेष्ठिपौरजन பாடுடுடுடுருருருருருருருருருருருருருருருரு Jain Eduentan For Private Personal Use Only How.iainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy