SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जाहकस्तिर्यग्विशेषस्तदुदाहरणभावना-यथा जाहकः स्तोक स्तोक क्षीरं पीत्वा पार्थाणि लेढि, तथा शिष्योऽपि यः पूर्वTell गृहीतं सूत्रमर्थ वा अतिपरिचितं कृत्वा अन्यं पृच्छति स जाहकसमानः, स च योग्यः । सम्प्रति गोदृष्टान्तभावना-यथा | केनापि कौटुम्बिकेन कस्मिंश्चित्पर्वणि चतुर्व्यश्चतुर्वेदपारगामिभ्यो विप्रेभ्यो गौर्दत्ता । ततस्ते परस्परं चिन्तयामासुर्यथेय मेका गौश्चतुर्णामस्माकम् । ततः कथं कर्तव्या? तत्रैकेनोक्त-परिपाट्या दुह्यतामिति । तच्च समीचीनं प्रतिभातमिति सर्वैः का प्रतिपन्नं । ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं, यथाऽहमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो धोक्ष्यति, किं निर-16 |र्थिकामस्याश्चारिं वहामि ? ततो न किञ्चिदपि तस्यै तेन दत्तम् , एवं शेषैरपि । ततः सा श्वपाककुलनिपतितेव तृणसलिलादिविरहिता गतासुरभूत् । ततः समुत्थितस्तेषां धिग्जातीयानामवर्णवादो लोके, शेषगोदानादिलाभव्यवच्छेदश्च । |एवं शिष्या अपि चिन्तयन्ति, न खलु केवलमस्माकमाचार्यों व्याख्यानयति, किन्तु प्रतीच्छकानामपि । ततस्त एवविकानयादिकं करिष्यन्ति, किमस्माकमिति । प्रतीच्छका अपि चिन्तयन्ति, निजशिष्याः सर्व करिष्यन्ति, किमस्माकं किय-15 कालाऽवस्थायिनामिति । ततस्तेषामेवं चिन्तयतामपान्तराल एवाऽऽचार्यो विषीदति, लोके च तेषामवर्णवादो जायते ।। अन्यत्राऽपि गच्छान्तरे दुर्लभौ तेषां सूत्राऽौँ, ततस्ते गोप्रतिग्राहकचतुर्द्विजातय इवाऽयोग्या द्रष्टव्याः । उक्तं चका अन्नो दुज्झइ कलं, निरत्ययं से वहामि किं चारिं । चउचरणगवी उ मया, अवन्न हाणी उ बडुयाणं ॥१॥ सीसा पडि च्छगाणं, भरोत्ति तेविय हु सीसभारोत्ति । न करंति सुत्तहाणी, अन्नत्थ वि दुल्लहं तेसिं ॥ २॥ एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, यथा कश्चित् कौटुम्बिको धर्मश्रद्धया चतुर्दाश्चतुर्वेदपारगामिभ्यो गां दत्तवान् । तेऽपि पूर्ववत् | நாருருருருருருருருரும் சார்பதGGOOK Jain Education a l For Private & Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy