________________
% 3
AM
मुनिसुन्दर परत्र, तीर्थकृत्पदसंबन्धिन्योऽष्टमहाप्रातिहार्यादयश्च, जयेन युक्ता वा श्रियः प्राग वर्णितस्वरूपाः जयश्रियः, वाञ्छितानि | उपदेशर० सू० वि०10 सुखानि च श्रीशालिभद्रादीनामिव उपलक्षणाद्वाञ्छाऽतिगानि च, ततः पदद्वयस्य पदत्रयस्य वा द्वन्द्वे तानि ददातीति तरंत १
जयश्रीवाञ्छितसुखदस्तस्मिन्, तथाऽनिष्टं दुःखनिमित्तं च आधिव्याधिव्यसनशोकेष्टवियोगानिष्टयोगदुष्टग्रहदेवता॥४ ॥
धुपद्रवदारियादि, तत् हरति स्वाराधकगतं परगतम् उभयगतं चेत्यनिष्टहरणस्तस्मिन् , तत्र स्वाराधकगतं यथा-सुदर्शनश्रेष्ठिधम्मिल्लविद्यापतिचन्दनबालादीनां शीलतपोदानादिधर्मः, परगतं यथा-तीर्थकरलब्धिसंपन्नमहादीनां ताक तपः, यथा निजस्मानजलनिखिलनरतिर्यसर्वरोगाद्युपद्रवापहर्त स्वकरस्पर्शश्रीलक्ष्मणहृदयप्रविष्टशक्तिवित्रासिविशाल्यादीनां च प्राग्भवाद्याचीर्ण तपः, उभयगतं च यथा श्रीधर्मनृपस्य सचित्तादिविरतिः पात्रादिदानं चेति. उभयगतानि-16
ष्टहरणे धर्मनृपोदाहरणं यथाIPL कमलपुरे कमलसेननृपस्य पुरोऽन्यदा नैमित्तिको द्वादशवार्षिकं दुर्भिक्षं भाव्यचकथत् राज्ञश्चिन्तातुरस्य सभास्थस्या
पाढनवम्यां मक्षिकापक्षमात्रमनं जातं सभ्यैः प्रेक्ष्यमाणं मनोरथैः सहावर्धत, जलवृष्ट्या जवाजलस्थलैक्यमजायत, गतंकी दुर्भिक्षं दुरितैः सह जनानाम् , अहो ज्ञानीत्युपजहसे नैमित्तिकः. अन्यदा चतुर्ज्ञानी युगन्धरगुरुरागमत्. राजादयस्तं वन्दित्वा नैमित्तिकोक्तं कथं विघटितमित्यप्राक्षुः, गुरुराह-ग्रहचारयोगेन द्वादशवार्षिक दुर्भिक्षं भाव्यपि कस्यचित् पुण्यवतो महता पुण्योदयेन क्षिप्तं, तत्स्वरूपं यथा
॥४॥ पुरिमतालपुरे प्रवरदेवनामोच्छिन्नकुलः सदाप्यविरतित्वेन सर्वभक्षी अजीर्णेन कुष्ठयभूत्. लोकैधिकृतो मुनीनू दृष्ट्वा
00000000000000000
00000000000000000000000
in Education
For Private & Personel Use Only
jainelibrary.org