SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ FGGGGGGGGGGGாடு कथं मे कुष्ठरोगः१ कथं चोपशाम्यत्येषः! तेऽभ्यधुः-भद्र, अविरतो ह्यात्माऽसंतोषतो यत्र तत्र यत्तद् यदा तदा खादति, ततोऽजीर्णप्राबल्येन कुष्ठादिरोगोद्भवः. यदि च विरतो भूत्वा चतुर्विधाहारपरिणतो भोजनं कुरुषे, तदा रोगक्षयः श्रेयश्च स्थात्। तत एकमन्नमेका विकृतिरेकं शाकं च प्रासुकं नीरमिति परिमितभोजी बभूव, क्रमान्नीरोगतां गतः सः. ततोऽवगतधर्ममाहात्म्यो निष्पापवृत्त्या व्यवहरन् क्रमतः प्राप कोटीमितं धनं, स्वयं भोगोपभोगपराङ्मुखो नियमिताहार| भोजी पात्रदीनादिदानपरोऽजनि. एकदा दुर्भिक्षसमये प्रत्यलाभयत् प्रासुकघृतादिभिर्लक्षमितान् महर्षीन, प्रच्छन्नदानादिनोद्दभ्रे च लक्षशः साधर्मिकान्. एवं यावजीवमखण्डितव्रतो मृत्वा सौधर्मे शकसामानिकोऽभूत्. सावयकुलंमि वरहुज, चेडओ नाणदंसणसमेओ। मिच्छत्तमोहिअमई मा राय चक्ववट्टीति ॥१॥ इत्यादिविभावयंस्ततश्युतोऽत्रैव पुरे शुद्धबोधष्ठिनो व्योमलापत्न्यां सुतो जातः, तत्पुण्योदयेन दुर्भिक्षं ग्रहचारादि योगेनोत्पन्नमपि प्रणष्टम्, इति गुरुवचः श्रुत्वा विस्मितमना राजा राजन्यादिपरिवृतः शुद्धबोधश्रेष्ठिगृहे गतः पुत्रं सर्वलक्षणं प्रेक्ष्योत्सङ्गे कृत्वोवाच, भोः पुण्यशालिन् ? जगदाधार? दुर्भिक्षभञ्जक? नमो भवते, त्वमेवात्र तात्त्विको राजा, अहं तलारक्षस्तवाऽस्मि. इत्यभिधाय धर्मनृप इति नाम तस्य दत्तवान्. यौवने बह्वीराजकन्याः परिणिन्ये सः, तत्पुण्यप्रभावाच्च प्रजासु अशिवदुर्भिक्षादिनामाप्यनश्यत्. सदा प्रमोदाद्वैतं चाभूत्. सम्यक्त्वद्वादशवताराधकः स भुक्तभोगः क्रमाद्दीक्षामादाय तद्भवे एवाप्तकेवलः प्राप मुक्तिमिति. एवं धर्मनृपस्य विरतिपात्रादिदानरूपो धर्मः स्वपरयोरनिष्टं रोगदारियादिदुर्भिक्षादि चाहार्षीदिति. तथा त्रिवर्गो धर्मकामार्थाः, तेषु सारः, धर्ममूलत्वादितरयोः, तदुक्तं-धर्मे सिद्धे ध्रुवा सिद्धिघुम्नप्रद्युम्नयोरपि । दुग्धो ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐot Jain Education intaaleel For Private & Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy