________________
मुनिसुन्दर सू० वि०
114 11
Jain Education
| पलम्भे सुलभा, संपत्तिर्दधिसर्पिषोः ॥ १ ॥ तस्मिन् धर्मे इहलोकपरलोकहितार्थं हे भव्याः । सम्मति सम्यं विधिशुद्ध्या भावशुद्ध्या च, तथैवाराधने समग्रफलत्वात् यद्वा सम्यगिति धर्मविशेषणं असम्यग् धर्मस्य कूटकार्षापणस्येव अभिलषित - फलानकत्वात्, ततश्चैवंविशेषणे सम्यग्र धर्मे उद्यच्छतेति गाथार्थः ।
इति प्रथमस्तरङ्गः समाप्तः ॥
For Private & Personal Use Only
5000
उपदेशर० तरंग १
॥ ५ ॥
w.jainelibrary.org