________________
मुनिसुन्दर सू० वि०
॥६४॥
00000000000000000000006
कमलस्वरूपं, हितार्थतया मनसि प्रतिज्ञातश्च तत्प्रतिबोधः, श्रेष्ठिनो ज्ञापनं, गुरूणामादरं दृष्ट्वा श्रेष्ठिना गुरुपार्थे प्रहितःला
पाच माहताबाउपदेशर० कमलः, प्राग्वन्नटनधिया तत्र प्राप्तश्च सः । दुष्टो मूढश्चायमित्यनुकूलाचरणरञ्जनैहिकफलोपदर्शनादिना साना बोध्य इति
तरंग ६ विमृश्यावोचुर्गुरवः-भद्र कमल! वेत्सि किमपि वात्स्यायनशास्त्ररहस्यम् ? कमलः प्रोचे-भगवन् ! किमहं वेनिया प्रसद्यादिशन्तु सारं किञ्चित् । गुरवः-पूर्व स्त्रीरसार्थिना स्त्रीणां गुणा अवगन्तव्याः। गुणेष्वपि भावानुविद्धता प्रधानम्। यदाह-आकारैः कतिचिद्गिरा कुटिलया काश्चित्कियत्यः स्मितैः, स्वैरिण्यः प्रथयन्ति मन्मथशरव्यापारवश्यं मनः । कासाञ्चित्पुनरङ्गकेषु मसृणच्छायेषु गर्भस्थितो, भावः काचपुटेषु पुष्करमिव प्रव्यक्तमुत्प्रेक्ष्यते ॥१॥ इत्यादिकामकथाभिराक्षिप्तहृदयः प्राह कमल:-भगवन् ! क एवमन्यो वेत्ति ? नीरसपूर्वसूरिवाग्विषदग्धः पुनरुल्ललास मे मनस्तरुर्भवद्वचनामृतसारण्या। नित्यं वन्दक एष्यामीति प्रतिशुश्रुवे । ततःप्रत्यहमायाति, कदाचिदर्थकथा, कदाचित्स्त्रीकथा, कदाचिदिन्द्रजालविद्याविनोदः, कदाचित्प्रश्नप्रहेलिकादयः। एवं मासोऽत्यगात्। आसन्ने विहारावसरे श्राद्धा यथार्ह नियमान् प्रपद्यन्ते।
कमलोऽपि गुरून् सविनयमापपृच्छे । गुरवः स्माहुः-भद्र ! विजिहीर्षवो वयं, कमपि नियमं गृहाण, धर्मो हि सारः पुरुषार्थेषु, कास च संयमसाध्य इत्यादि । कमलोऽपि विटतापटुरवक्-भूयांसोऽपि नियमाः प्राक् सन्ति मे, तद्यथा-उपविश्वैव शयनीयं, स्ववाञ्छया न मर्तव्यं, पक्वान्नेषु कवेल्लकेष्टकादि न भक्ष्य, क्षीरेषु बुह्यादिक्षीराणि न पेयानि, अक्षतं नालिकेरं मुखे न
॥६४ ॥ निक्षेप्यं, परधनं गृहीत्वा नार्पणीयं प्रत्यर्पणीयं चेद् महाविलम्बेनेत्यादि। गुरवोऽवदन्-भद्र ! नायं हास्यावसरः, किमपि नियमरनं गृहाण । केलीकिलः सोऽवक्-प्रातिवेश्मिकस्य जरतः कुलालस्य टट्टि दृष्ट्वा मया भोक्तव्यं नान्यथेति मे निय
10000000000000000000
Jain Education
a
l
For Private & Personel Use Only
Prainelibrary.org