SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ २११ ॥ Jain Education In 10000 ॥ अथ सप्तमस्तरङ्गः ॥ मीनदृष्टान्तेन चतुर्भङ्गीमेव प्रकटयितुं पुनराह - अणुसोअं १ पडिसोअं २ अंतो ३ मज्झे ४ चरन्ति जह मीणा । चहा इअ सुअधम्मं, पइ मुणिसावयजिआ हुन्ति ॥ १ ॥ ‘सबओ चरा' इति पञ्चमभङ्गपदं व्युत्सृज्य शेषा व्याख्या सर्वापि प्राग्वदेव ज्ञेयेति न पुनः प्रतन्यते । तथा च श्रीस्थानाङ्गे चतुःस्थानकाधिकारे - " मच्छा चउबिहा पन्नत्ता, तं जहा - अणुसोअचारी १ पडिसोअचारी २ अंतचारी ३ मज्झचारी " इति । ॥ इति श्रीमुनिसुन्दर सूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे तृतीयेऽंशे सप्तमस्तरङ्गः ॥ ॥ सम्पूर्णस्तृतीयोऽंशः ॥ For Private & Personal Use Only 99969993 उपदेशर तरंग ७ ॥ २११ ॥ Jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy