________________
000000000000000000६
कयवरम्मि पडिया वि । जीवो वि तह ससुत्तो, न नस्सइ गओ वि संसारे ॥१॥ छठमदसमदुवालसेहिं अबहुस्सुअस्स जा सोही । इत्तो अ अणंतगुणा, सोही जिमिअस्स नाणि(ण)स्स ॥२॥ इति चतुर्थो भङ्गः ४। __ तथा केचिन्मुनयः श्राद्धा वा श्रुतधर्मे सर्वतश्चराः स्युः । कोऽर्थः?, ते खल्वागमं सूत्रतोऽर्थतश्च सर्वतः स्पृशन्ति, ततश्च सम्यगुत्सर्गापवादादिवेत्तृतया यथाद्रव्यक्षेत्रकालभावादियुक्तिलाभमिच्छन्तः कदाचिदनुश्रोतश्चरन्ति, सम्यगागमोक्तमार्गे चरन्तीत्यर्थः । कदाचित्प्रतिश्रोतश्चरन्ति, आगमप्रतिकूलमार्गे चरन्तीत्यर्थः । तथाहि-'जीवहिंसा न विधेया' 'औद्देशिकः पिण्डो न ग्राह्यः' इत्यादिः खलु यतीनामागमानुश्रोतो मार्गः। उत्सर्गापवादविधिकुशलाः पुनः कदाचिद् जीव-| हिंसाद्यपि कुर्वते, औद्देशिकाद्यशुद्धपिण्डोपजीविनोऽपि भवन्ति, अन्यथा वा यथायुक्तिप्रतिश्रोतश्चरत्वं साधूनां श्राद्धानां |च भावनीयमागममर्मज्ञैः । अथ ते कदाचिदागमप्रवाहस्यान्तेऽपि चरन्ति, यथा श्रीविष्णुकुमारश्रीकालिकसूरिप्रभृतयोsपरेऽप्यत्र दृष्टान्ता यथार्ह स्वयमवतार्या इति । एते च विज्ञनिर्यामका इव भवार्णवे स्वयं तरन्ति परांश्च तारयन्तीति सर्वो-| त्तमा ज्ञेयाः। अन्येषामपि चतुर्णा यथास्वस्वक्रियानुसारेण यथास्थानं फलादि स्वयं भावनीयमिति ।
इत्याद्यवाप्तश्रुतधर्मकेष्वपि, क्षयोपशान्तेः खलु मोहकर्मणः। निबुध्य वैविध्यमथोद्यताः स्थ हे!, रयेण मोहारिजयश्रिये जनाः॥१॥ ॥ इति तपाश्री०मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे तृतीयेऽशे षष्ठस्तरङ्गः ॥
उ०३६ Jan Education Inter
For Private
Personel Use Only