SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर चरन्ति, सामान्यतो जीवाश्च चरन्तीति वा, इत्युक्तिसंटङ्कः । तत्र ये यथा श्रीसर्वज्ञागमोक्तमार्गेण चरन्ति ते अनुश्रोत उपदेशा सू० वि० चरा उच्यन्ते मुनयः श्राद्धा जीवाश्च । ये पुनः सर्वज्ञागमस्य प्रतिकूलमार्गेण चरन्ति ते प्रतिश्रोतश्चराः, यथा निवाः, तरंग ६ लयद्वा यथा यथाच्छन्दाः। तदुक्तम्-उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाच्छंदो, इच्छाछंदुत्ति का ॥२१॥ एगट्ठा ॥१॥ये चान्येऽपि महामोहाभिभूततया सुगुरुप्वनास्थाभृत्तया गम्भीरभावानि श्रीजिनागमवचनानि यथास्वमत्यर्थापयन्तस्तथा तथा स्फुरद्विविधकदाग्रहगृहीतचेतस्कतयोत्सूत्रं स्वयं समाचरन्ति, परान् प्रज्ञापयन्ति च । तेऽपि मुनयः श्राद्धाश्च प्रतिश्रोतश्चरा ज्ञेयाः, कलियुगे प्रायो बहवस्तथाविधाः स्फुटा एवेति न निदर्शनमहन्तीति २। ये पुनर्जिनोक्तमार्गस्य समीपगताश्चरन्ति तेऽन्तेचराः, यथा पार्श्वस्था मुनयः, ते हि चारित्रमार्ग न स्पृशन्ति, किन्तु तत्पार्थे |तिष्ठन्तीति पार्श्वस्था उच्यन्ते । तथा सम्यक्त्वाणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनार्चनवन्दनाद्यभिग्रहभृतः श्रावकाभासा अप्यत्रोदाहरणीकार्याः, यतस्तेऽपि श्राद्धधर्मस्य पार्श्वस्था इति ३ । यद्वा जिनागमस्यान्ते चरा इति, कोऽर्थः ?, तदन्तसमानगाथाषट्पदादीन् पठन्ति, तथाविधरुचिमत्तया।न तु जिनागमं सूत्रतः स्पृशन्त्यपि, तथाविधपार्श्वस्थादिवदिति । तथा मध्येचराः केचिद् ये जिनागमं सर्वतः स्पृशन्ति, सूत्रतोऽर्थतश्च तदवगाहकत्वात् , मध्येचरत्वमात्रमत्र विवक्षितं नत्वनुश्रोतःप्रतिश्रोतश्चरत्वे । यद्वा ये शिथिलक्रियात्वेऽपि सम्यक्सूत्रार्थाभ्यवगाढजिनागमजलधिमध्या नानुश्रोतश्चरन्ति नापि प्रतिश्रोतः, स्वल्पस्य क्रियादिगुणस्य स्वल्पस्य प्रमादस्य वा विवक्षणात् , तेऽत्र भङ्गेऽवतरन्ति, यथा श्रीआर्यमङ्गसूरिः। श्रीआगमस्य मध्येचरत्वमपि खलु महाफलम् । यदागम:-नाणाहिओ वरतरं, हीणोविहु पवयणं पभाविन्तो । न य दुकरं करितो, सुट्ठ वि अप्पागमो पुरिसो॥ १॥ अपि च-सूई जहा ससुत्ता, न नस्सई 0900000000000000000 626 JainEducation For Private Personel Use Only w.sainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy