________________
॥ अथ षष्ठस्तरङ्गः॥ तहविहकम्मवसा इह,जीवाणं परिणईओ विविहाओ। धम्मे नच्चा कम्मारि-जयसिरिए समुज्जमह ॥१॥ मोहवसाण जिआणं, जं दुलहो सुद्धधम्मपरिणामो। लर्बु जिणधम्मं पि हु, कुग्गहनडिआ वहु जेण ॥३॥
(पमायनडिआ बहू जेण)
इति वा पाठः। यतः-अणु १ पडिसोअं२ अंते ३, मज्झे ४ जह सवओचरा ५ मीणा।
इअ सुअधम्मे पंचह, चरन्ति मुनिसावया जीवा ॥१॥ व्याख्या-'अणुपडिसोअंति' अनुप्रतिभ्यां श्रोतःपदयोजनादनुश्रोतः प्रतिश्रोतश्च । ततश्च नद्यादिषु केचिन्मीना अनुश्रोतः-श्रोतोऽनुकूलं चरन्ति । चरन्तीतिक्रियापदस्योत्तरार्द्धस्थस्यात्रापि यथायोगमध्याहारः । तथा केचित्तत्रैव प्रति
श्रोतः-श्रोतःप्रतिकूलं चरन्ति । अन्ये पुनः श्रोतःपदत्यात्रापि योजनात् श्रोतसोऽन्तेऽन्तस्था इत्यर्थश्चरन्ति । अपरे 6 पुनः श्रोतसो मध्ये इति मध्यस्थाः सन्तश्चरन्ति । इतरे पुनः सर्वतश्चरा इत्येवं पञ्चधा यथा मीना भवन्ति । तथा च |
श्रीस्थानाङ्गे पञ्चस्थानकाधिकारे-"गच्छा पंचविहा पन्नत्ता, तंजहा-अणुसोअचारी १, पडिसोअचारी २, अंतचारी ३,! मज्झचारी ४, सब्बओचारी ५" इति। 'इअ त्ति इत्येवंप्रकारेण पञ्चधा श्रुतधर्मे-सर्वज्ञप्रणीतपरमागमरूपे मुनयः श्रावकाचा
JI
JainEducationa
tha
For Private Personal use only
da.jainelibrary.org