SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठस्तरङ्गः॥ तहविहकम्मवसा इह,जीवाणं परिणईओ विविहाओ। धम्मे नच्चा कम्मारि-जयसिरिए समुज्जमह ॥१॥ मोहवसाण जिआणं, जं दुलहो सुद्धधम्मपरिणामो। लर्बु जिणधम्मं पि हु, कुग्गहनडिआ वहु जेण ॥३॥ (पमायनडिआ बहू जेण) इति वा पाठः। यतः-अणु १ पडिसोअं२ अंते ३, मज्झे ४ जह सवओचरा ५ मीणा। इअ सुअधम्मे पंचह, चरन्ति मुनिसावया जीवा ॥१॥ व्याख्या-'अणुपडिसोअंति' अनुप्रतिभ्यां श्रोतःपदयोजनादनुश्रोतः प्रतिश्रोतश्च । ततश्च नद्यादिषु केचिन्मीना अनुश्रोतः-श्रोतोऽनुकूलं चरन्ति । चरन्तीतिक्रियापदस्योत्तरार्द्धस्थस्यात्रापि यथायोगमध्याहारः । तथा केचित्तत्रैव प्रति श्रोतः-श्रोतःप्रतिकूलं चरन्ति । अन्ये पुनः श्रोतःपदत्यात्रापि योजनात् श्रोतसोऽन्तेऽन्तस्था इत्यर्थश्चरन्ति । अपरे 6 पुनः श्रोतसो मध्ये इति मध्यस्थाः सन्तश्चरन्ति । इतरे पुनः सर्वतश्चरा इत्येवं पञ्चधा यथा मीना भवन्ति । तथा च | श्रीस्थानाङ्गे पञ्चस्थानकाधिकारे-"गच्छा पंचविहा पन्नत्ता, तंजहा-अणुसोअचारी १, पडिसोअचारी २, अंतचारी ३,! मज्झचारी ४, सब्बओचारी ५" इति। 'इअ त्ति इत्येवंप्रकारेण पञ्चधा श्रुतधर्मे-सर्वज्ञप्रणीतपरमागमरूपे मुनयः श्रावकाचा JI JainEducationa tha For Private Personal use only da.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy