SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग ॥२०९॥ नोरथत्वेन, यथा सीतारूपाक्षिप्तश्रीदशवदननृपतिः । अन्ये पुनींचा नीचजातिकुलत्वेन दरिद्रत्वादिना च, उच्चच्छन्दाश्च प्रागुक्तहेतोः, यथा बलभद्रमहर्षिसङ्गतो मृगो रथकारवन्ममाप्येवंविधः पात्रादिदानसंयोगः कदा भावी ? इत्यादिमनोरथभृत् । अपरे पुनरुभयथापि नीचा नीचजात्यादित्वेन नीचकर्मप्रवृत्तिमनोरथत्वेन च, यथा तन्दुलमत्स्यः प्रसुप्तमहामत्स्यविकस्वरवदने जलोमिवशात् प्रविशतो नियंतश्च बहून् मत्स्यान् वीक्ष्य तगासाध्यवसायभूदिति । ॥ इति श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे तृतीयेऽशे पञ्चमस्तरङ्गः ॥ Đetooteiệc các bạn OOGGHSBE ॥२० ॥ Jain Education For Private Personal Use Only codjainelibrary.org த
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy