SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर कुरुत कुरुते । गरुः प्राह-भो भो एतस्य शिष्यस्यासत्तिं विनास्मकमपि न रतिः, ते प्रादु:-तरवस्तरणेस्तापं.स नभोलान उपदेशर० कमम् । पाथोधिनों श्रमं सोढा, वोढा कूमेः क्षितेभरम् ॥ १॥ वारिदो वर्षणक्लेश, क्षितिर्विश्वासुमकुमम् । उपकाराह तरंग ६ तेऽमीषां. न फलं किञ्चिदीक्ष्यते ॥ २॥ इति तगिरा श्रीसह कृतोत्सवेस्तं गुरुराचार्यपदेऽस्थापयत् । एकादशाधिके तत्र. ॥५६॥ जाते वर्षशताष्टके । विक्रमात्सोऽभवत् सूरिः, कृष्णचैत्राष्टमीदिने ॥१॥ अथानुशिष्टो गुरुणा, विधिवद्वझरक्षणे। तारुण्यं राजपूजा च, वत्सानर्थ द्वयं ह्यदः ॥१॥ तच्छ्रुत्वा श्रीवप्पभट्टिसूर्यिदकरोत्तत् श्लोकेनाह-भक्तं भक्तस्य कालोकस्य, विकृतीश्चाखिला अपि । आजन्म नैव भोक्ष्येऽह-ममुं नियममग्रहीत् ॥ १॥ ततो नृपाग्रहाद्गोपगिरी प्राप्ताः । तदुपदेशाद्राज्ञा एकशतहस्तोन्नतः प्रासादः कारितः । तत्र जात्यसुवर्णाष्टादशभारमिता श्रीवीरजिनप्र तिमा स्थापिता । अन्यदा राजा पूज्यद्विजानुवर्तनयाऽन्यदासनं श्रीगुरूणाममण्डयत्, प्राक् तु सिंहासनं, ततः प्रतिबो-गरा साधाय सरिजंगौ-मईय मानमतङ्गजदर्प, विनयशरीरविनाशनसर्पम् । क्षीणो दादशवदनोऽपि, यस्य न तुल्यो भुवने कोऽपि ॥१॥ इति श्रुत्वा राज्ञावलेपं परिहृत्य पुनः सिंहासनमेवामण्ड्यत् सदापि । अन्यदा तु परिम्लानमुखां वल्लभां दृष्ट्वा राजाऽऽह समस्यां सूरये-"अजवि सा परितप्पइ, कमलमुही अत्तणो पमाएण" । सिद्धसारस्वतः सूरि: "पूबविबुद्धेण तए, जिसे पच्छाइअं अंङ्ग" ॥१॥ पुनरन्यदा पट्टराज्ञी संचरन्तीं पदे पदे व्यथ्यमानामिव दृष्टपूर्वी स्माह जानृपः-"वाला चंकम्मंती, पए पए कीस कुणइ मुहभंग" । सूरिः--"नूणं रमणपएसे, मेहलिआ छिवइ नहपंती" ॥१॥ ॥५६॥ तच्छ्रुत्वा नृपतिर्विकृतमुखोऽभून्निरादरश्च । तं तादृशं दृष्ट्वा श्रीगुरुरुपाश्रये गत्वा किञ्चिन्मिषं कृत्वा द्वारकपाटयोः काव्यं 0000000000000000 1000000000000000000000 Jain Education !! For Private Personel Use Only IZainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy