SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर उपदेशर तरंग १६ सू० वि० ®00000000 ॥४८॥ क्षरकथने उपवासकरणं, द्वितीयत्रते विस्मृत्याद्यसत्यभाषणे आचाम्लादितपःकरणं, तृतीयव्रते मृतधनमोचनं, चतुर्थव्रते धर्मप्राप्त्यनन्तरं पाणिग्रहणाकरणं, चतुर्मास्यां त्रिधा मनोवचनकायैः शीलपालनं, मनसा भङ्गे क्षपणं, वाचा भड़े आचाम्लं, कायभङ्गे स्पर्श चैकाशनं, परनारीसहोदरबिरुदधरणं च, राज्ञीभोपलदेव्याद्यष्टभार्यामरणेऽपि प्रधानादिभिबहूच्यमानेऽपि पाणिग्रहणनियमस्याभङ्गः, आरात्रिका) सुवर्णमयभोपलदेवीमूर्तिकरणं, श्रीगुरुभिर्वासक्षेपपूर्व राजर्षिबिरुददानं,पञ्चमव्रतविस्तरस्तु यथा-षट्कोटयः कनकस्य, अष्टौ कोटयस्तारस्य, दशतुलाशतानि महाय॑मणिरत्नादीनां, ३२ सहस्रमणघृतं, ३२ सहस्रमणतैलं, ३ लक्षाः शालिचनकयुगन्धरीमुद्गप्रभृतिधान्यमूटकानां, प्रत्येकं पञ्चलक्षा अश्वानां, सहस्रं गजा उष्ट्राश्च, प्रत्येकं पञ्चशतानि,२ गृहहट्टसभायानपात्रशकटवाहिनीनामित्यादि,एकादशशती गजानां, ५० सहस्रं रथानां, ११लक्षा हयानां,१८ लक्षाः सुभटवराणामित्येवं सर्वसैन्यमेलापक इत्यादि । षष्ठे व्रते वर्षाकाले श्रीपत्तनपरिसरादधिकगतिनिषेधः । सप्तमे भोगोपभोगवते मद्यमांसमधुम्रक्षणबहुबीजपञ्चोदुम्बरफलाभक्ष्यानन्तकायघृतपूरादिनियमः । देवादत्तवस्त्रफलाहारादिवर्जन सच्चित्तमेकं पत्ररूपं, दिने तद्वीटकाष्टकं, रात्रौ चतुर्विधाहारनिषेधः, वर्षास्वेका घृतविकृतिः, शाद्वलशाकनिषेधः,एकाशनं सदा पर्वस्वब्रह्मविकृतिसच्चित्तवर्जनम्। अष्टमव्रतेसप्तव्यसनानां देशाकर्षणं समुद्रतटे क्षेपणम् । नवमे व्रते उभयकालसामायिककरणं, तस्मिन्कृते श्रीहेमसूरीन् विनान्यैर्जल्पनिषेधः, प्रत्यहं १२ प्रकाश २० वीतरागस्तवगुणनम् । दशमवते चतुर्मासिकटकाकरणं, गाजणीसुरत्राणागमेऽपि नियमादक्षोभादि वाच्यम् । एकादशे व्रते पौषधोपवासे रात्री कायोत्सर्गकरणे मर्कोटकः पादे लग्नो, जनैरुत्सार्यमाणोऽपि कोपान मुञ्चति, तन्मृतिशङ्कया स्वपादत्वचा सह तस्य दूरी-| CRCTOO.ருருருருருமுகாடு तिसञ्चित्त 00000 नान्यैजल्पानोभादि व ॥४८॥ Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy