SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ T S ल्यादिना स्वयं धर्मक्रियासु प्रमादिनोऽपि परैस्ताः कारयन्ति, तदुपदेशसाहाय्यकरणतद्विघ्नवारणादिभिः दीनानाथा दीनपि धनादिबलैरुपकुर्वन्तीति बहिःसाररत्नतुल्याः, प्रवित्रजिषुस्वापत्यानिषेधिस्वसुताप्रबजितपूर्वशेषाशेपतपस्यार्थितपकास्योत्सवकरणतत्कुटुम्बनिर्वाहादिसाहाय्यकृत्तद्धेतुकतीर्थकरनामकार्जकश्रीकृष्णनृपादिवत् । श्रीकृष्णादीनां केषाञ्चिदन्तः सम्यक्त्वादिभावेऽपि विरत्यादिविशेषगुणाभावेनानुदरा कन्येत्यादिवदन्तरसारत्वं ज्ञेयमिति द्वितीयो भङ्गः २॥ अन्ये तु भ्रातृकलत्रपुत्रादिस्वजनपरिजनादिप्रतिबोधाशक्ताः परेषां धर्मसाहाय्याद्यक्षमाश्च सम्यग्धर्मानुष्ठानैः स्वं भवाकात्तारणेनोपकुर्वन्तीत्यन्तःसाररत्नतुल्याः पूर्वभङ्गोक्तसहदेवाग्रजविमलवदिति तृतीयो भङ्गः॥३॥ केचित्पुनः स्वपरोपकार| समर्था इत्युभयथा साररत्नोपमाः, श्रीकुमारपालनृपादिवत्, तथाहि-श्रीकुमारपालस्य श्रीसम्यक्त्वमूलद्वादशव्रतपालनं, त्रिकालं जिनपूजा, अष्टमीचतुर्दश्योः पौषधोपवासः, पारणके दृष्टिपथगतानां पर शतानामपि यथार्हवृत्तिदानेन संतोषकारणं, सार्द्धगृहीतपौषधानां स्वावासे पारणककारणं, भग्नसाधर्मिकोद्धरणे सहस्रदीनारार्पणम्, एकस्मिन् वर्षे साध-का मिकेभ्यः कोटीदीनारदानमेवं चतुर्दशसु वर्षेषु चतुर्दशकोटीदीनारदानं, साधर्मिकेभ्यः अष्टनवतिलक्षद्रव्यस्यौचित्ये प्रदानं, द्वासप्ततिलक्षरुदतीद्रव्यपत्रपाटनं, एकविंशतिश्रीज्ञानकोशलेखनं, प्रत्यहं श्रीत्रिभुवनपालविहारे स्नात्रोत्सवः, श्रीहेमचन्द्रसूरिगुरुपादपद्मेषु द्वादशावर्त्तवन्दनकदानं, ततोऽनुक्रमेण सर्वसाधुवन्दनं, पूर्वप्रतिपन्नपौषधादिव्रताहश्रावकवन्दनमानदानादि, अष्टादशदेशेष्वमारिपटहदापनं, न्यायघण्टावादनं, चतुर्दशदेशेषु पुनर्धनवलेन मैत्रीबलेन च जीवरक्षाकारणं, चतुश्चत्वारिंश १४४४ दधिकचतुर्दशशतनव्यप्रासादकारणं, १६०० जीर्णोद्धाराः, सप्त श्रीतीर्थयात्राः, प्रथमव्रते मारिरित्य TOGGE Jain Education Inter nal For Private & Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy