SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर काचिद धर्मक्रिया प्रमादित्वेन स्वं भवाब्धी मजयन्ति, धर्मकरणतदुपदेशतत्साहाय्यदानादिविकलत्वेन, परं स्वज-2 उपदरार सू० वि० नपरिजनाद्यमपि द्रव्यभावापद्यां न तारयन्तीत्युभयोपकाररहिता इति काचमणिवदुभयथाप्यसाराः सहदेववत् ।। 10 तरंग १६ ॥४७॥ तज्ज्ञातं यथा-कुशस्थल पुरे विमलसहदेवी भ्रातरौ साधोः पार्थे प्रतिपन्नधर्मों, अन्यदा तौ प्राग्देशे द्रव्याय चेलतुः। अर्द्धपथे विमलः पथिकेन प्राञ्जलनीरादियुतपथं पृष्टो न जानामीत्याह पापभीरुतया, क यास्यसीति पृष्टो यत्र पण्यार्थः, निजपुरं वदेति राजधान्यां वसामि, न मे किञ्चित्, त्वया सह गच्छामीति च पृष्टः स्वेच्छया गच्छतां वः के वयमिति चायादीत् । अथ पाकस्थाने सहागतपथिकेनाग्नियाचने मत्पाघे भुक्ष्व नाग्निमर्पये इत्युक्तौ पथिकेनाक्रोशने वपुर्वक्ष्याका दिना भापने प्राणान्तेऽप्यक्षोभे स्वदिव्यरूपप्रादुष्कृतौ इन्द्रप्रशंसावृत्तान्तोक्तौ बलादुत्तरीये विषापहारमणिं निवध्य देवगमे नष्टसहदेवादीनां तद्वत्तोक्तौ नगरक्षोभं दृष्ट्वा प्रश्ने पुरुषोत्तमो राजाद्याहिदष्टपुत्रजीवयितुः राज्यार्द्धदानपटहं वादयतीत्युक्तौ सहदेवेन बलाच्चेलाञ्चलान्मणिं लात्वा पटहस्पर्शेन जीवने सहदेववचसा राज्ञा विमलपार्श्वे आगत्य राज्याभ्यर्थने तेनारम्भभियाऽग्रहणे गजारूढस्वगृहनयने सहदेवाय राज्यार्द्धदाने विमलस्यानिच्छतोऽपि श्रेष्ठिपदं गृहादि चार्पयत् । सहदेवस्तु राज्ये विषयेषु च गृद्रो महारम्भतो धर्म तत्याज । साधम्मिकानप्यपीडयदन्यायकरादिभिः, दूरे तेषां धर्मसाहाय्यादि, विमलेन वारितोऽपि युद्धाद्यकरोत् । उवाचच-"राजकार्याणि कृतानि विलोक्यन्ते, धम्मोऽप्यवसरे करिष्यते" ॥४७॥ इत्यादि। तत्सङ्गत्या तत्परिवारोऽपि तथैव धर्मपराङ्मुखोऽभूत् । सोऽन्यदा वैरिप्रहितधातकेन हतः प्रथमं नरकं प्रापत् ।। विमलस्तद्वैराग्यादू गाढतरं धर्ममाराध्य स्वर्ग गतो महाविदेहे सेत्स्यतीति प्रथमो भङ्गः ॥ एके पुनश्चारित्रमोहनीयप्राव POGGEDCOOOOO இருCCOCOCEECCOS STREENERAR - Jain Education For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy