SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीगणधरेन्द्राय नमः। उपदेशरत्नाकरोपोद्घातः। मिमिवं, इदं चावकथानुयोगरसियायाचार्यपददि समय॑ते ग्रन्थरत्नमिदं श्रीमदार्हततत्त्वसमुपदिदर्शयिषूणां वाचंयमानां करकमले, प्राक् निवेदितायामनर्घगुणरत्नाकराय श्रीश्रमणसङ्घभट्टाToll काय विंशतौ ग्रन्थरत्लेषु संसदैतयैकविंशतितममिदं, इदं चाक्षुलकविद्वदुपकृतिततये प्रादुर्भावितं, तथा च नेदं केवलं कोविदा-१ नामध्यात्ममतपरीक्षादिवदुपकारनिकरकृत् न च दानकल्पद्रुमादिवत्कथानुयोगरसिकावल्युपचाराचरणचतुरं नैव च पाक्षिकसूत्रादिवत्केवलचरणकरणानुयोगरससतृष्णाभिलाषविनोदकं नचापि परःशतग्रन्थार्थप्रथनप्राप्तयथार्थन्यायाचार्यपदविधिप्रतिष्ठितशासनभारधूर्वहवृषभायमाणगणभृ द्वितीर्णज्ञानक्रियोभय्यभ्यासशोभितमहोपाध्यायपदयशोविजयहिमवदाविर्भूतस्याद्वादकल्पलताख्यशास्त्रवासिमुच्चयवृत्तिगङ्गावद्रलाव्यानुयोगयोजनकृतियुतं केवलं, किन्तु उपर्युक्तप्रभृतिग्रन्थरहस्यसमादानविनिर्मितमिव सर्वगुणसाधारणम् , एतच्च प्रकटीभविष्यति अवाप्तविविधबोधानां बुधानां हृदि विलोकनादेतस्याः प्रतिपादितायाः प्रयोजनव्रातप्रतिपादनपराया ग्रन्थकृच्छिरोमणीनां वदनकमलनिसृतायाः पङ्के, सा चेयम्-"ऐकाहिकागमगभीरफलैतदन्यमिथ्यात्विभद्रकबुधेतरयोग्यताद्यैः । भेदैस्ततो नवनवैः सुकृतोपदेशान् वक्ष्ये" ३ पत्र १ पृष्ठगत २४ श्लोकीया, ___ तथा नेदं वृथा प्रत्यपादि यदुताक्षुल्लकविद्वदुपकृतिततिकृदिदमिति, अत एव च मन्ये विहिता प्रभुभिः 'उपदेशरत्नाकर' इत्यभि-16 घाऽस्य, रत्नाकरे च यथाऽऽसन्नतमे लवणे आद्यो भागोऽसमः पञ्चनवतिसहस्रमितो मध्यो दशसहस्रमितः प्रान्त्यश्चाधमानमितो व्यावर्णि 000000000000000000000 30000000000000000000000 en Education For Private Personel Use Only .jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy