________________
श्रीगणधरेन्द्राय नमः। उपदेशरत्नाकरोपोद्घातः।
मिमिवं, इदं चावकथानुयोगरसियायाचार्यपददि
समय॑ते ग्रन्थरत्नमिदं श्रीमदार्हततत्त्वसमुपदिदर्शयिषूणां वाचंयमानां करकमले, प्राक् निवेदितायामनर्घगुणरत्नाकराय श्रीश्रमणसङ्घभट्टाToll काय विंशतौ ग्रन्थरत्लेषु संसदैतयैकविंशतितममिदं, इदं चाक्षुलकविद्वदुपकृतिततये प्रादुर्भावितं, तथा च नेदं केवलं कोविदा-१
नामध्यात्ममतपरीक्षादिवदुपकारनिकरकृत् न च दानकल्पद्रुमादिवत्कथानुयोगरसिकावल्युपचाराचरणचतुरं नैव च पाक्षिकसूत्रादिवत्केवलचरणकरणानुयोगरससतृष्णाभिलाषविनोदकं नचापि परःशतग्रन्थार्थप्रथनप्राप्तयथार्थन्यायाचार्यपदविधिप्रतिष्ठितशासनभारधूर्वहवृषभायमाणगणभृ
द्वितीर्णज्ञानक्रियोभय्यभ्यासशोभितमहोपाध्यायपदयशोविजयहिमवदाविर्भूतस्याद्वादकल्पलताख्यशास्त्रवासिमुच्चयवृत्तिगङ्गावद्रलाव्यानुयोगयोजनकृतियुतं केवलं, किन्तु उपर्युक्तप्रभृतिग्रन्थरहस्यसमादानविनिर्मितमिव सर्वगुणसाधारणम् , एतच्च प्रकटीभविष्यति अवाप्तविविधबोधानां बुधानां हृदि विलोकनादेतस्याः प्रतिपादितायाः प्रयोजनव्रातप्रतिपादनपराया ग्रन्थकृच्छिरोमणीनां वदनकमलनिसृतायाः पङ्के,
सा चेयम्-"ऐकाहिकागमगभीरफलैतदन्यमिथ्यात्विभद्रकबुधेतरयोग्यताद्यैः । भेदैस्ततो नवनवैः सुकृतोपदेशान् वक्ष्ये"
३ पत्र १ पृष्ठगत २४ श्लोकीया, ___ तथा नेदं वृथा प्रत्यपादि यदुताक्षुल्लकविद्वदुपकृतिततिकृदिदमिति, अत एव च मन्ये विहिता प्रभुभिः 'उपदेशरत्नाकर' इत्यभि-16 घाऽस्य, रत्नाकरे च यथाऽऽसन्नतमे लवणे आद्यो भागोऽसमः पञ्चनवतिसहस्रमितो मध्यो दशसहस्रमितः प्रान्त्यश्चाधमानमितो व्यावर्णि
000000000000000000000
30000000000000000000000
en Education
For Private
Personel Use Only
.jainelibrary.org