________________
पारदृश्वागमपारङ्गमैः, तथैवात्रापि विहाय जगतीतीर्थावताररूपं प्रस्तावनातटमधिकारत्रयं वितेने विभुभिः, तत्रापि अनुमिमीमहे प्रथमद्वि- उपोद्घातः |तीयाधिकारयोरंशचतुष्टयीदर्शनात्सर्वेष्वपि आद्यमध्यान्त्येष्वधिकारेष्वंश चतुष्टय्येवेति, अनेकधान्विष्टेष्वपि अनेकेषु भाण्डागारेषु नावाप्तः ५ ॐ अपरतटभागोऽस्य ग्रन्थरलस्येति तु निरुपाया वयं, अवश्यम्भावी तु स इति निश्चीयतेतरां 'अपरतटं तु सुगमत्वान्न वित्रियते' इति श्रीमुखप्रतिपादितादेव लेखदीप्रदीपात्, केवलं नैव सत्ता विवृत्तेस्तस्येति तु स्पष्टमेव परं नोपलब्धं मूलसूत्रमपि तस्येति न केवलं विहाय विषादं तददर्शनोद्भवं किञ्चिदपि दर्शयितुं क्षमा वयं ॥ अत्र प्रत्यधिकारमंशानां चतुष्टयमाततं ततविभावद्भिः, इमेऽंशास्तेऽष्टौ, आधे
॥ ४ ॥
१ धर्मग्रहणयोग्यताप्रादुष्कारकः तरङ्गाश्च १३ अत्र । ३२ पत्राणि यावत्.
२ धर्मग्रहीतिकारक गुरुखरूपनिरूपकः तरङ्गाश्च १६ अत्र । ७१ पत्राणि यावत्.
३ धर्मस्यैव विविधं योग्यताऽऽविर्भावकः तरङ्गाश्चेह ८ । १२५ पत्राणि यावत्.
४ धर्मग्रहणादौ विधितत्फलदर्शनदक्षः तरङ्गाश्चास्मिन् ९ । १४० पत्राणि यावत्.
अथ मध्याधिकारचतुष्टयी.
उपदेशर
लाकर
Jain Education
१ क्षेत्रकालादिदुर्लभतां प्रतिपाद्य धर्मकरणावश्यकताख्यापके तरङ्गाः १० । १७० पत्राणि यावत्.
२ जिनवचनामृतभावनापापभीरुसुधर्म रङ्गः सम्यक्त्वव्रतावश्यक युक्तस्य सुखभाजनतादर्शकः तरङ्गास्त्वत्र ११ । १९८ पत्राणि यावत्.
३ सुखतद्धेतुभयात्मीय विनाश्यविनाशिपदार्थ परिष्कारपरः तरङ्गाः पुनरिह ७ । २११ पत्राणि यावत्.
४ प्रकीर्णकोपदेशाभिधानश्वरमः तरङ्गास्त्वस्मिन् १२ । पत्राणि २३० यावत् ।
For Private & Personal Use Only
10000
॥ ४ ॥
ainelibrary.org