SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग १४ मुनिसुन्दरकानिचिद्वनानि पुनर्यथा फलच्छायाभिर्विरहितानि स्युः, जलाश्रयरहितकरीरादिवनवत् तथाविधधत्तूरकार्कादिवनवद्वा । सू० वि०करीरादिषु कानिचित् फलानि स्युः परं न तथार्हाणीति तदविवक्षेति । तथा केचिद्गुरवश्चारित्रज्ञानोपदेशैस्त्रिभिरपि विकलाः परतीर्थिकर्षिवत् । तेषां मिथ्यात्वव्यामूढत्वेन तत्तपसां तदीयवेदादिशास्त्राणां तद्धर्मोपदेशानां च चारित्रज्ञानो-100 ॥९२॥ पदेशत्वायोगादिति ८ । एतेषु चाष्टसु भेदेषु सप्तमो भङ्गः शुद्धः परे त्वशुद्धाः, तेष्वपि सम्यग्ज्ञानशुद्धोपदेशकत्वाभ्यां कलिता भेदाः कारणविशेषेणापवादत आचरणीया अपि, न तु मुख्यवृत्त्या । यदुक्तम्-चारित्रेण विहीनः, श्रुतवानपि नोपजीव्यते सद्भिः । निर्मलजलपरिपूर्णः, कुलजैश्चण्डालकूप इव ॥ १ ॥ इति तत्त्वम् । इति विविधनिदर्शनैर्निबुध्य, प्रकटतरं गुरुगोचरं विचारम् । भवरिपुविजयश्रिये यतध्वं, गुरुवरयोगमवाप्य सद्विवेकाः ॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे द्वितीयेऽशे चतुर्दशस्तरङ्गः॥ 0000000000000000000000 தவயோதிகருகருகா |॥१२॥ Jan Educaton Internationa For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy